3.2 Terasasamuṭṭhāna
Vibhaṅge dvīsu paññattaṃ,
uddisanti uposathe;
Pavakkhāmi samuṭṭhānaṃ,
yathāñāyaṃ suṇātha me.
Pārājikaṃ yaṃ paṭhamaṃ,
dutiyañca tato paraṃ;
Sañcarittānubhāsanañca,
atirekañca cīvaraṃ.
Lomāni padasodhammo,
bhūtaṃ saṃvidhānena ca;
Theyyadesanacorī ca,
ananuññātāya terasa.
Terasete samuṭṭhāna-
nayā viññūhi cintitā;
Ekekasmiṃ samuṭṭhāne,
sadisā idha dissare.
- 3.2.1 Paṭhamapārājikasamuṭṭhāna
- 3.2.2 Dutiyapārājikasamuṭṭhāna
- 3.2.3 Sañcarittasamuṭṭhāna
- 3.2.4 Samanubhāsanāsamuṭṭhāna
- 3.2.5 Kathinasamuṭṭhāna
- 3.2.6 Eḷakalomasamuṭṭhāna
- 3.2.7 Padasodhammasamuṭṭhāna
- 3.2.8 Addhānasamuṭṭhāna
- 3.2.9 Theyyasatthasamuṭṭhāna
- 3.2.10 Dhammadesanāsamuṭṭhāna
- 3.2.11 Bhūtārocanasamuṭṭhāna
- 3.2.12 Corivuṭṭhāpanasamuṭṭhāna
- 3.2.13 Ananuññātasamuṭṭhāna
170