3.2.13 Ananuññātasamuṭṭhāna

Ananuññātaṃ vācāya,
na kāyā na ca cittato;
Jāyati kāyavācāya,
na taṃ jāyati cittato.

Jāyati vācācittena,
na taṃ jāyati kāyato;
Jāyati tīhi dvārehi,
akataṃ catuṭhānikaṃ.


Ananuññātasamuṭṭhānaṃ niṭṭhitaṃ.

Samuṭṭhānañhi saṅkhepaṃ,
dasa tīṇi sudesitaṃ;
Asammohakaraṃ ṭhānaṃ,
nettidhammānulomikaṃ;
Dhārayanto imaṃ viññū,
samuṭṭhāne na muyhatīti.


Samuṭṭhānasīsasaṅkhepo niṭṭhito.

16
0

Comments