3.2.3 Sañcarittasamuṭṭhāna

Sañcarī kuṭi vihāro,
dhovanañca paṭiggaho;
Viññattuttari abhihaṭṭhuṃ,
ubhinnaṃ dūtakena ca.

Kosiyā suddhadvebhāgā,
chabbassāni nisīdanaṃ;
Riñcanti rūpikā ceva,
ubho nānappakārakā.

Ūnabandhanavassikā,
suttaṃ vikappanena ca;
Dvāradānasibbāni ca,
pūvapaccayajoti ca.

Ratanaṃ sūci mañco ca,
tūlaṃ nisīdanakaṇḍu ca;
Vassikā ca sugatena,
viññatti aññaṃ cetāpanā.

Dve saṃghikā mahājanikā dve,
Puggalalahukā garu;
Dve vighāsā sāṭikā ca,
Samaṇacīvarena ca.

Samapaññāsime dhammā,
chahi ṭhānehi jāyare;
Kāyato na vācācittā,
vācato na kāyamanā.

Kāyavācā na ca cittā,
kāyacittā na vācikā;
Vācācittā na kāyena,
tīhi dvārehi jāyare;
Chasamuṭṭhānikā ete,
sañcarittena sādisā.


Sañcarittasamuṭṭhānaṃ niṭṭhitaṃ.

16
0

Comments