3.2.2 Dutiyapārājikasamuṭṭhāna

Adinnaṃ viggahuttari,
duṭṭhullā attakāminaṃ;
Amūlā aññabhāgiyā,
aniyatā dutiyikā.

Acchinde pariṇāmane,
musā omasapesuṇā;
Duṭṭhullā pathavīkhaṇe,
bhūtaṃ aññāya ujjhāpe.

Nikkaḍḍhanaṃ siñcanañca,
āmisahetu bhuttāvī;
Ehi anādari bhiṃsā,
apanidhe ca jīvitaṃ.

Jānaṃ sappāṇakaṃ kammaṃ,
ūnasaṃvāsanāsanā;
Sahadhammikavilekhā,
moho amūlakena ca.

Kukkuccaṃ dhammikaṃ cīvaraṃ datvā,
Pariṇāmeyya puggale;
Kiṃ te akālaṃ acchinde,
Duggahī nirayena ca.

Gaṇaṃ vibhaṅgaṃ dubbalaṃ,
kathināphāsupassayaṃ;
Akkosacaṇḍī maccharī,
gabbhinī ca pāyantiyā.

Dvevassaṃ sikkhā saṃghena,
tayo ceva gihīgatā;
Kumāribhūtā tisso ca,
ūnadvādasasammatā.

Alaṃ tāva sokāvāsaṃ,
chandā anuvassā ca dve;
Sikkhāpadā sattatime,
samuṭṭhānā tikā katā.

Kāyacittena na vācā,
vācācittaṃ na kāyikaṃ;
Tīhi dvārehi jāyanti,
pārājikaṃ dutiyaṃ yathā.


Dutiyapārājikasamuṭṭhānaṃ niṭṭhitaṃ.

17
0

Comments