3.2.6 Eḷakalomasamuṭṭhāna

Eḷakalomā dve seyyā,
āhacca piṇḍabhojanaṃ;
Gaṇavikālasannidhi,
dantaponena celakā.

Uyyuttaṃ senaṃ uyyodhi,
surā orena nhāyanā;
Dubbaṇṇe dve desanikā,
lasuṇupatiṭṭhe naccanā.

Nhānamattharaṇaṃ seyyā,
antoraṭṭhe tathā bahi;
Antovassaṃ cittāgāraṃ,
āsandi suttakantanā.

Veyyāvaccaṃ sahatthā ca,
abhikkhukāvāsena ca;
Chattaṃ yānañca saṅghāṇiṃ,
alaṅkāraṃ gandhavāsitaṃ.

Bhikkhunī sikkhamānā ca,
sāmaṇerī gihiniyā;
Asaṅkaccikā āpatti,
cattārīsā catuttari.

Kāyena na vācācittena,
kāyacittena na vācato;
Dvisamuṭṭhānikā sabbe,
samā eḷakalomikāti.


Eḷakalomasamuṭṭhānaṃ niṭṭhitaṃ.

17
0

Comments