Comments
Loading Comment Form...
Loading Comment Form...
Assosi kho rājā māgadho ajātasattu vedehiputto—
“bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho rājā māgadho ajātasattu vedehiputto kosinārakānaṃ mallānaṃ dūtaṃ pāhesi—
“bhagavāpi khattiyo ahampi khattiyo, ahampi arahāmi bhagavato sarīrānaṃ bhāgaṃ, ahampi bhagavato sarīrānaṃ thūpañca mahañca karissāmī”ti.
Assosuṃ kho vesālikā licchavī—
“bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho vesālikā licchavī kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ—
“bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmā”ti.
Assosuṃ kho kapilavatthuvāsī sakyā—
“bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho kapilavatthuvāsī sakyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ—
“bhagavā amhākaṃ ñātiseṭṭho, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmā”ti.
Assosuṃ kho allakappakā bulayo—
“bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho allakappakā bulayo kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ—
“bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmā”ti.
Assosuṃ kho rāmagāmakā koḷiyā—
“bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho rāmagāmakā koḷiyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ—
“bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmā”ti.
Assosi kho veṭṭhadīpako brāhmaṇo—
“bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho veṭṭhadīpako brāhmaṇo kosinārakānaṃ mallānaṃ dūtaṃ pāhesi—
“bhagavāpi khattiyo ahampismi brāhmaṇo, ahampi arahāmi bhagavato sarīrānaṃ bhāgaṃ, ahampi bhagavato sarīrānaṃ thūpañca mahañca karissāmī”ti.
Assosuṃ kho pāveyyakā mallā—
“bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho pāveyyakā mallā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ—
“bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmā”ti.
Evaṃ vutte, kosinārakā mallā te saṃghe gaṇe etadavocuṃ—
“bhagavā amhākaṃ gāmakkhette parinibbuto, na mayaṃ dassāma bhagavato sarīrānaṃ bhāgan”ti.
Evaṃ vutte, doṇo brāhmaṇo te saṃghe gaṇe etadavoca—
“Suṇantu bhonto mama ekavācaṃ,
Amhāka buddho ahu khantivādo;
Na hi sādhu yaṃ uttamapuggalassa,
Sarīrabhāge siyā sampahāro.
Sabbeva bhonto sahitā samaggā,
Sammodamānā karomaṭṭhabhāge;
Vitthārikā hontu disāsu thūpā,
Bahū janā cakkhumato pasannā”ti.
“Tena hi, brāhmaṇa, tvaññeva bhagavato sarīrāni aṭṭhadhā samaṃ savibhattaṃ vibhajāhī”ti.
“Evaṃ, bho”ti kho doṇo brāhmaṇo tesaṃ saṃghānaṃ gaṇānaṃ paṭissutvā bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvā te saṃghe gaṇe etadavoca—
“imaṃ me bhonto tumbaṃ dadantu ahampi tumbassa thūpañca mahañca karissāmī”ti. Adaṃsu kho te doṇassa brāhmaṇassa tumbaṃ.
Assosuṃ kho pippalivaniyā moriyā—
“bhagavā kira kusinārāyaṃ parinibbuto”ti. Atha kho pippalivaniyā moriyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ—
“bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmā”ti.
“Natthi bhagavato sarīrānaṃ bhāgo, vibhattāni bhagavato sarīrāni. Ito aṅgāraṃ harathā”ti. Te tato aṅgāraṃ hariṃsu.