Comments
Loading Comment Form...
Loading Comment Form...
Bhagavā etadavoca—
“idha, vāseṭṭha, tathāgato loke uppajjati arahaṃ, sammāsambuddho…pe… Evaṃ kho, vāseṭṭha, bhikkhu sīlasampanno hoti…pe… tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Seyyathāpi, vāseṭṭha, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya; evameva kho, vāseṭṭha, evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho, vāseṭṭha, brahmānaṃ sahabyatāya maggo.
Puna caparaṃ, vāseṭṭha, bhikkhu karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Seyyathāpi, vāseṭṭha, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya; evameva kho, vāseṭṭha, evaṃ bhāvitāya upekkhāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho, vāseṭṭha, brahmānaṃ sahabyatāya maggo.
Taṃ kiṃ maññasi, vāseṭṭha, evaṃvihārī bhikkhu sapariggaho vā apariggaho vā”ti?
“Apariggaho, bho gotama”. “Saveracitto vā averacitto vā”ti?
“Averacitto, bho gotama”. “Sabyāpajjacitto vā abyāpajjacitto vā”ti?
“Abyāpajjacitto, bho gotama”. “Saṃkiliṭṭhacitto vā asaṃkiliṭṭhacitto vā”ti?
“Asaṃkiliṭṭhacitto, bho gotama”. “Vasavattī vā avasavattī vā”ti?
“Vasavattī, bho gotama”.
“Iti kira, vāseṭṭha, apariggaho bhikkhu, apariggaho brahmā. Api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiṃ saṃsandati sametī”ti?
“Evaṃ, bho gotama”. “Sādhu, vāseṭṭha, so vata vāseṭṭha apariggaho bhikkhu kāyassa bhedā paraṃ maraṇā apariggahassa brahmuno sahabyūpago bhavissatīti, ṭhānametaṃ vijjati.
Iti kira, vāseṭṭha, averacitto bhikkhu, averacitto brahmā…pe… abyāpajjacitto bhikkhu, abyāpajjacitto brahmā… asaṃkiliṭṭhacitto bhikkhu, asaṃkiliṭṭhacitto brahmā… vasavattī bhikkhu, vasavattī brahmā, api nu kho vasavattissa bhikkhuno vasavattinā brahmunā saddhiṃ saṃsandati sametī”ti?
“Evaṃ, bho gotama”. “Sādhu, vāseṭṭha, so vata, vāseṭṭha, vasavattī bhikkhu kāyassa bhedā paraṃ maraṇā vasavattissa brahmuno sahabyūpago bhavissatīti, ṭhānametaṃ vijjatī”ti.
Evaṃ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ—
“abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya— ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma, dhammañca bhikkhusaṃghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate”ti.
Tevijjasuttaṃ niṭṭhitaṃ terasamaṃ.
Sīlakkhandhavaggo niṭṭhito.
Tassuddānaṃ
Brahmāsāmaññaambaṭṭha,
Soṇakūṭamahālijālinī;
Sīhapoṭṭhapādasubho kevaṭṭo,
Lohiccatevijjā terasāti.
Sīlakkhandhavaggapāḷi niṭṭhitā.