Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena manasākaṭaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā manasākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane.
Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā manasākaṭe paṭivasanti, seyyathidaṃ— caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jāṇusoṇi brāhmaṇo todeyyo brāhmaṇo aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.
Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghavihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi. Atha kho vāseṭṭho māṇavo evamāha—
“ayameva ujumaggo, ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya, yvāyaṃ akkhāto brāhmaṇena pokkharasātinā”ti. Bhāradvājopi māṇavo evamāha—
“ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa brahmasahabyatāya, yvāyaṃ akkhāto brāhmaṇena tārukkhenā”ti. Neva kho asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ.
Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi—
“ayaṃ kho, bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito manasākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato— ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Āyāma, bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma; upasaṅkamitvā etamatthaṃ samaṇaṃ gotamaṃ pucchissāma. Yathā no samaṇo gotamo byākarissati, tathā naṃ dhāressāmā”ti.
“Evaṃ, bho”ti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.