Comments
Loading Comment Form...
Loading Comment Form...
Cariyāti, aṭṭha cariyāyo— iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokatthacariyāti.
Iriyāpathacariyāti catūsu iriyāpathesu. Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu. Saticariyāti catūsu satipaṭṭhānesu. Samādhicariyāti catūsu jhānesu. Ñāṇacariyāti catūsu ariyasaccesu. Maggacariyāti catūsu ariyamaggesu. Patticariyāti catūsu sāmaññaphalesu. Lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu padese paccekabuddhesu padese sāvakesu.
Iriyāpathacariyā ca paṇidhisampannānaṃ. Āyatanacariyā ca indriyesu guttadvārānaṃ. Saticariyā ca appamādavihārīnaṃ. Samādhicariyā ca adhicittamanuyuttānaṃ. Ñāṇacariyā ca buddhisampannānaṃ. Maggacariyā ca sammāpaṭipannānaṃ. Patticariyā ca adhigataphalānaṃ. Lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ padese paccekabuddhānaṃ padese sāvakānaṃ. Imā aṭṭha cariyāyo.
Aparāpi aṭṭha cariyāyo. Adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati, evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati. Imā aṭṭha cariyāyo.
Aparāpi aṭṭha cariyāyo. Dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. Imā aṭṭha cariyāyoti.
Cariyākathā niṭṭhitā.