Comments
Loading Comment Form...
Loading Comment Form...
“Saddhāya abhinikkhamma,
pabbajiṃ anagāriyaṃ;
Vākacīradharo āsiṃ,
tapokammamapassito.
Atthadassī tu bhagavā,
lokajeṭṭho narāsabho;
Uppajji tamhi samaye,
tārayanto mahājanaṃ.
Balañca vata me khīṇaṃ,
byādhinā paramena taṃ;
Buddhaseṭṭhaṃ saritvāna,
puline thūpamuttamaṃ.
Karitvā haṭṭhacittohaṃ,
sahatthena samokiriṃ;
Soṇṇakiṅkaṇipupphāni,
udaggamanaso ahaṃ.
Sammukhā viya sambuddhaṃ,
thūpaṃ paricariṃ ahaṃ;
Tena cetopasādena,
atthadassissa tādino.
Devalokaṃ gato santo,
labhāmi vipulaṃ sukhaṃ;
Suvaṇṇavaṇṇo tatthāsiṃ,
buddhapūjāyidaṃ phalaṃ.
Asītikoṭiyo mayhaṃ,
nāriyo samalaṅkatā;
Sadā mayhaṃ upaṭṭhanti,
buddhapūjāyidaṃ phalaṃ.
Saṭṭhituriyasahassāni,
bheriyo paṇavāni ca;
Saṅkhā ca ḍiṇḍimā tattha,
vaggū vajjanti dundubhī.
Cullāsītisahassāni,
hatthino samalaṅkatā;
Tidhāpabhinnamātaṅgā,
kuñjarā saṭṭhihāyanā.
Hemajālābhisañchannā,
upaṭṭhānaṃ karonti me;
Balakāye gaje ceva,
ūnatā me na vijjati.
Soṇṇakiṅkaṇipupphānaṃ,
vipākaṃ anubhomahaṃ;
Aṭṭhapaññāsakkhattuñca,
devarajjamakārayiṃ.
Ekasattatikkhattuñca,
cakkavattī ahosahaṃ;
Pathabyā rajjaṃ ekasataṃ,
mahiyā kārayiṃ ahaṃ.
So dāni amataṃ patto,
asaṅkhataṃ sududdasaṃ;
Saṃyojanaparikkhīṇo,
natthi dāni punabbhavo.
Aṭṭhārase kappasate,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sovaṇṇakiṅkaṇiyo thero imā gāthāyo abhāsitthāti.
Sovaṇṇakiṅkaṇiyattherassāpadānaṃ navamaṃ.