Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Ito satasahassamhi,
kappe uppajji nāyako.
Tadāhu haṃsavatiyaṃ,
videho nāma nāmato;
Seṭṭhī pahūtaratano,
tassa jāyā ahosahaṃ.
Kadāci so narādiccaṃ,
Upecca saparijjano;
Dhammamassosi buddhassa,
Sabbadukkhabhayappahaṃ.
Sāvakaṃ dhutavādānaṃ,
aggaṃ kittesi nāyako;
Sutvā sattāhikaṃ dānaṃ,
datvā buddhassa tādino.
Nipacca sirasā pāde,
taṃ ṭhānamabhipatthayiṃ;
Sa hāsayanto parisaṃ,
tadā hi narapuṅgavo.
Seṭṭhino anukampāya,
imā gāthā abhāsatha;
‘Lacchase patthitaṃ ṭhānaṃ,
nibbuto hohi puttaka.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Kassapo nāma gottena,
hessati satthu sāvako’.
Taṃ sutvā mudito hutvā,
yāvajīvaṃ tadā jinaṃ;
Mettacitto paricari,
paccayehi vināyakaṃ.
Sāsanaṃ jotayitvāna,
so madditvā kutitthiye;
Veneyyaṃ vinayitvā ca,
nibbuto so sasāvako.
Nibbute tamhi lokagge,
pūjanatthāya satthuno;
Ñātimitte samānetvā,
saha tehi akārayi.
Sattayojanikaṃ thūpaṃ,
ubbiddhaṃ ratanāmayaṃ;
Jalantaṃ sataraṃsiṃva,
sālarājaṃva phullitaṃ.
Sattasatasahassāni,
pātiyo tattha kārayi;
Naḷaggī viya jotantī,
rataneheva sattahi.
Gandhatelena pūretvā,
dīpānujjalayī tahiṃ;
Pūjanatthāya mahesissa,
sabbabhūtānukampino.
Sattasatasahassāni,
puṇṇakumbhāni kārayi;
Rataneheva puṇṇāni,
pūjanatthāya mahesino.
Majjhe aṭṭhaṭṭhakumbhīnaṃ,
ussitā kañcanagghiyo;
Atirocanti vaṇṇena,
saradeva divākaro.
Catudvāresu sobhanti,
toraṇā ratanāmayā;
Ussitā phalakā rammā,
sobhanti ratanāmayā.
Virocanti parikkhittā,
avaṭaṃsā sunimmitā;
Ussitāni paṭākāni,
ratanāni virocare.
Surattaṃ sukataṃ cittaṃ,
cetiyaṃ ratanāmayaṃ;
Atirocati vaṇṇena,
sasañjhova divākaro.
Thūpassa vediyo tisso,
haritālena pūrayi;
Ekaṃ manosilāyekaṃ,
añjanena ca ekikaṃ.
Pūjaṃ etādisaṃ rammaṃ,
kāretvā varavādino;
Adāsi dānaṃ saṃghassa,
yāvajīvaṃ yathābalaṃ.
Sahāva seṭṭhinā tena,
tāni puññāni sabbaso;
Yāvajīvaṃ karitvāna,
sahāva sugatiṃ gatā.
Sampattiyonubhotvāna,
devatte atha mānuse;
Chāyā viya sarīrena,
saha teneva saṃsariṃ.
Ekanavutito kappe,
vipassī nāma nāyako;
Uppajji cārudassano,
sabbadhammavipassako.
Tadāyaṃ bandhumatiyaṃ,
brāhmaṇo sādhusammato;
Aḍḍho santo guṇenāpi,
dhanena ca suduggato.
Tadāpi tassāhaṃ āsiṃ,
brāhmaṇī samacetasā;
Kadāci so dijavaro,
saṅgamesi mahāmuniṃ.
Nisinnaṃ janakāyamhi,
desentaṃ amataṃ padaṃ;
Sutvā dhammaṃ pamudito,
adāsi ekasāṭakaṃ.
Gharamekena vatthena,
Gantvānetaṃ sa mabravi;
‘Anumoda mahāpuññaṃ,
Dinnaṃ buddhassa sāṭakaṃ’.
Tadāhaṃ añjaliṃ katvā,
anumodiṃ supīṇitā;
‘Sudinno sāṭako sāmi,
buddhaseṭṭhassa tādino’.
Sukhito sajjito hutvā,
saṃsaranto bhavābhave;
Bārāṇasipure ramme,
rājā āsi mahīpati.
Tadā tassa mahesīhaṃ,
itthigumbassa uttamā;
Tassāti dayitā āsiṃ,
pubbasnehena bhattuno.
Piṇḍāya vicarante te,
aṭṭha paccekanāyake;
Disvā pamudito hutvā,
datvā piṇḍaṃ mahārahaṃ.
Puno nimantayitvāna,
katvā ratanamaṇḍapaṃ;
Kammārehi kataṃ pattaṃ,
sovaṇṇaṃ vata tattakaṃ.
Samānetvāna te sabbe,
tesaṃ dānamadāsi so;
Soṇṇāsane paviṭṭhānaṃ,
pasanno sehi pāṇibhi.
Tampi dānaṃ sahādāsiṃ,
kāsirājenahaṃ tadā;
Punāhaṃ bārāṇasiyaṃ,
jātā kāsikagāmake.
Kuṭumbikakule phīte,
sukhito so sabhātuko;
Jeṭṭhassa bhātuno jāyā,
ahosiṃ supatibbatā.
Paccekabuddhaṃ disvāna,
kaniyassa mama bhattuno;
Bhāgannaṃ tassa datvāna,
āgate tamhi pāvadiṃ.
Nābhinandittha so dānaṃ,
tato tassa adāsahaṃ;
Ukhā āniya taṃ annaṃ,
puno tasseva so adā.
Tadannaṃ chaḍḍayitvāna,
duṭṭhā buddhassahaṃ tadā;
Pattaṃ kalalapuṇṇaṃ taṃ,
adāsiṃ tassa tādino.
Dāne ca gahaṇe ceva,
apace padusepi ca;
Samacittamukhaṃ disvā,
tadāhaṃ saṃvijiṃ bhusaṃ.
Puno pattaṃ gahetvāna,
sodhayitvā sugandhinā;
Pasannacittā pūretvā,
saghataṃ sakkaraṃ adaṃ.
Yattha yatthūpapajjāmi,
surūpā homi dānato;
Buddhassa apakārena,
duggandhā vadanena ca.
Puna kassapavīrassa,
nidhāyantamhi cetiye;
Sovaṇṇaṃ iṭṭhakaṃ varaṃ,
adāsiṃ muditā ahaṃ.
Catujjātena gandhena,
nicayitvā tamiṭṭhakaṃ;
Muttā duggandhadosamhā,
sabbaṅgasusamāgatā.
Sattapātisahassāni,
rataneheva sattahi;
Kāretvā ghatapūrāni,
vaṭṭīni ca sahassaso.
Pakkhipitvā padīpetvā,
ṭhapayiṃ sattapantiyo;
Pūjanatthaṃ lokanāthassa,
vippasannena cetasā.
Tadāpi tamhi puññamhi,
bhāginīhaṃ visesato;
Puna kāsīsu sañjāto,
sumitto iti vissuto.
Tassāhaṃ bhariyā āsiṃ,
sukhitā sajjitā piyā;
Tadā paccekamunino,
adāsiṃ ghanaveṭhanaṃ.
Tassāpi bhāginī āsiṃ,
moditvā dānamuttamaṃ;
Punāpi kāsiraṭṭhamhi,
jāto koliyajātiyā.
Tadā koliyaputtānaṃ,
satehi saha pañcahi;
Pañcapaccekabuddhānaṃ,
satāni samupaṭṭhahi.
Temāsaṃ tappayitvāna,
adāsi ca ticīvaraṃ;
Jāyā tassa tadā āsiṃ,
puññakammapathānugā.
Tato cuto ahu rājā,
nando nāma mahāyaso;
Tassāpi mahesī āsiṃ,
sabbakāmasamiddhinī.
Tadā rājā bhavitvāna,
brahmadatto mahīpati;
Padumavatīputtānaṃ,
paccekamuninaṃ tadā.
Satāni pañcanūnāni,
yāvajīvaṃ upaṭṭhahiṃ;
Rājuyyāne nivāsetvā,
nibbutāni ca pūjayiṃ.
Cetiyāni ca kāretvā,
pabbajitvā ubho mayaṃ;
Bhāvetvā appamaññāyo,
brahmalokaṃ agamhase.
Tato cuto mahātitthe,
sujāto pipphalāyano;
Mātā sumanadevīti,
kosigotto dijo pitā.
Ahaṃ madde janapade,
sākalāya puruttame;
Kappilassa dijassāsiṃ,
dhītā mātā sucīmati.
Ghanakañcanabimbena,
nimminitvāna maṃ pitā;
Adā kassapadhīrassa,
kāmehi vajjitassamaṃ.
Kadāci so kāruṇiko,
gantvā kammantapekkhako;
Kākādikehi khajjante,
pāṇe disvāna saṃviji.
Gharevāhaṃ tile jāte,
disvānātapatāpane;
Kimī kākehi khajjante,
saṃvegamalabhiṃ tadā.
Tadā so pabbajī dhīro,
ahaṃ tamanupabbajiṃ;
Pañcavassāni nivasiṃ,
paribbājavate ahaṃ.
Yadā pabbajitā āsi,
gotamī jinaposikā;
Tadāhaṃ tamupagantvā,
buddhena anusāsitā.
Na cireneva kālena,
arahattamapāpuṇiṃ;
Aho kalyāṇamittattaṃ,
kassapassa sirīmato.
Suto buddhassa dāyādo,
kassapo susamāhito;
Pubbenivāsaṃ yo vedi,
saggāpāyañca passati.
Atho jātikkhayaṃ patto,
abhiññāvosito muni;
Etāhi tīhi vijjāhi,
tevijjo hoti brāhmaṇo.
Tatheva bhaddākāpilānī,
tevijjā maccuhāyinī;
Dhāreti antimaṃ dehaṃ,
jitvā māraṃ savāhanaṃ.
Disvā ādīnavaṃ loke,
ubho pabbajitā mayaṃ;
Tyamha khīṇāsavā dantā,
sītibhūtāmha nibbutā.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ bhaddākāpilānī bhikkhunī imā gāthāyo abhāsitthāti.
Bhaddākāpilānītheriyāpadānaṃ sattamaṃ.