2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā…pe… jivhāviññeyyā rasā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā— ime kho, bhikkhave, pañca kāmaguṇā. Imesaṃ kho, bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.
Chaṭṭhaṃ.