3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Gacchantaṃ anilañjase;
Ghatāsanaṃva jalitaṃ,
Ādittaṃva hutāsanaṃ.
Pāṇinā udakaṃ gayha,
ākāse ukkhipiṃ ahaṃ;
Sampaṭicchi mahāvīro,
buddho kāruṇiko isi.
Antalikkhe ṭhito satthā,
padumuttaranāmako;
Mama saṅkappamaññāya,
imaṃ gāthamabhāsatha.
‘Iminā dakadānena,
pītiuppādanena ca;
Kappasatasahassampi,
duggatiṃ nupapajjati’.
Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.
Sahassarājanāmena,
tayo ca cakkavattino;
Pañcasaṭṭhikappasate,
cāturantā janādhipā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo abhāsitthāti.
Udakapūjakattherassāpadānaṃ dutiyaṃ.