3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Bhusāni eko sāliṃ punāparo,
Ayañca nārī sakamaṃsalohitaṃ;
Tuvañca gūthaṃ asuciṃ akantaṃ,
Paribhuñjasi kissa ayaṃ vipāko”ti.
“Ayaṃ pure mātaraṃ hiṃsati,
Ayaṃ pana kūṭavāṇijo;
Ayaṃ maṃsāni khāditvā,
Musāvādena vañceti.
Ahaṃ manussesu manussabhūtā,
Agārinī sabbakulassa issarā;
Santesu pariguhāmi,
Mā ca kiñci ito adaṃ.
Musāvādena chādemi,
‘natthi etaṃ mama gehe;
Sace santaṃ niguhāmi,
gūtho me hotu bhojanaṃ’.
Tassa kammassa vipākena,
musāvādassa cūbhayaṃ;
Sugandhaṃ sālino bhattaṃ,
gūthaṃ me parivattati.
Avañjhāni ca kammāni,
Na hi kammaṃ vinassati;
Duggandhaṃ kiminaṃ mīḷaṃ,
Bhuñjāmi ca pivāmi cā”ti.
Bhusapetavatthu catutthaṃ.