3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Nagare bandhumatiyā,
āsiṃ ārāmiko tadā;
Addasaṃ virajaṃ buddhaṃ,
gacchantaṃ anilañjase.
Labujassa phalaṃ gayha,
buddhaseṭṭhassadāsahaṃ;
Ākāse ṭhitako santo,
paṭigaṇhi mahāyaso.
Vittisañjananaṃ mayhaṃ,
diṭṭhadhammasukhāvahaṃ;
Phalaṃ buddhassa datvāna,
vippasannena cetasā.
Adhigacchiṃ tadā pītiṃ,
vipulañca sukhuttamaṃ;
Uppajjateva ratanaṃ,
nibbattassa tahiṃ tahiṃ.
Ekanavutito kappe,
yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā labujadāyako thero imā gāthāyo abhāsitthāti.
Labujadāyakattherassāpadānaṃ dutiyaṃ.