3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Tivarāyaṃ pure ramme,
rājuyyānaṃ ahu tadā;
Uyyānapālo tatthāsiṃ,
rañño baddhacaro ahaṃ.
Padumo nāma nāmena,
sayambhū sappabho ahu;
Nisinnaṃ puṇḍarīkamhi,
chāyā na jahi taṃ muniṃ.
Asokaṃ pupphitaṃ disvā,
piṇḍibhāraṃ sudassanaṃ;
Buddhassa abhiropesiṃ,
jalajuttamanāmino.
Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Sattatiṃsamhito kappe,
soḷasa araṇañjahā;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā asokapūjako thero imā gāthāyo abhāsitthāti.
Asokapūjakattherassāpadānaṃ catutthaṃ.