Comments
Loading Comment Form...
Loading Comment Form...
“Siddhatthassa bhagavato,
lokajeṭṭhassa tādino;
Saccaṃ pakāsayantassa,
nibbāpentassa pāṇino.
Jalajaṃ āharitvāna,
satapattaṃ manoramaṃ;
Pupphassa chattaṃ katvāna,
buddhassa abhiropayiṃ.
Siddhattho ca lokavidū,
āhutīnaṃ paṭiggaho;
Bhikkhusaṃghe ṭhito satthā,
imaṃ gāthaṃ abhāsatha.
‘Yo me cittaṃ pasādetvā,
pupphacchattaṃ adhārayiṃ;
Tena cittappasādena,
duggatiṃ so na gacchati’.
Idaṃ vatvāna sambuddho,
siddhattho lokanāyako;
Uyyojetvāna parisaṃ,
vehāsaṃ nabhamuggami.
Vuṭṭhite naradevamhi,
setacchattampi vuṭṭhahi;
Purato buddhaseṭṭhassa,
gacchati chattamuttamaṃ.
Catunnavutito kappe,
yaṃ chattaṃ abhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphacchattassidaṃ phalaṃ.
Catusattatikappamhi,
aṭṭha jalasikhā ahū;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pupphacchattiyo thero imā gāthāyo abhāsitthāti.
Pupphacchattiyattherassāpadānaṃ navamaṃ.