Comments
Loading Comment Form...
Loading Comment Form...
So ciṇṇamānatto bhikkhūnaṃ ārocesi—
“ahaṃ, āvuso, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ pakkhappaṭicchannaṃ…pe… sohaṃ ciṇṇamānatto. Kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Tena hi, bhikkhave, saṃgho udāyiṃ bhikkhuṃ abbhetu. Evañca pana, bhikkhave, abbhetabbo—
Tena, bhikkhave, udāyinā bhikkhunā saṃghaṃ upasaṅkamitvā, ekaṃsaṃ uttarāsaṅgaṃ karitvā, vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā, ukkuṭikaṃ nisīditvā, añjaliṃ paggahetvā, evamassa vacanīyo— ‘ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ pakkhappaṭicchannaṃ. Sohaṃ saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pakkhappaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pakkhappaṭicchannāya pakkhaparivāsaṃ adāsi. Sohaṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. Sohaṃ saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāyapaṭikassanaṃ yāciṃ. Taṃ maṃ saṃgho antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāya paṭikassi. Sohaṃ saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāciṃ. Tassa me saṃgho antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. Sohaṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. Sohaṃ saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāyapaṭikassanaṃ yāciṃ. Taṃ maṃ saṃgho antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāya paṭikassi. Sohaṃ saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāciṃ. Tassa me saṃgho antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. Sohaṃ parivutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṃgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. Sohaṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. Sohaṃ saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāyapaṭikassanaṃ yāciṃ. Taṃ maṃ saṃgho antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāya paṭikassi. Sohaṃ saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāciṃ. Tassa me saṃgho antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. Sohaṃ parivutthaparivāso saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṃgho antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya chārattaṃ mānattaṃ adāsi. Sohaṃ ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. Sohaṃ saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāyapaṭikassanaṃ yāciṃ. Taṃ maṃ saṃgho antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāya paṭikassi. Sohaṃ saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāciṃ. Tassa me saṃgho antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. Sohaṃ parivutthaparivāso saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṃgho antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya chārattaṃ mānattaṃ adāsi. Sohaṃ, bhante, ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmī’ti.
Dutiyampi yācitabbaṃ. Tatiyampi yācitabbaṃ. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ pakkhappaṭicchannaṃ. So saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pakkhappaṭicchannāya pakkhaparivāsaṃ yāci. Saṃgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pakkhappaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. So saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāyapaṭikassanaṃ yāci. Saṃgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāya paṭikassi. So saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṃgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. So saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāyapaṭikassanaṃ yāci. Saṃgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāya paṭikassi. So saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṃgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṃgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. So saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāyapaṭikassanaṃ yāci. Saṃgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāya paṭikassi. So saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṃgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya chārattaṃ mānattaṃ yāci. Saṃgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. So saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāyapaṭikassanaṃ yāci. Saṃgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya mūlāya paṭikassi. So saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṃgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya chārattaṃ mānattaṃ yāci. Saṃgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṃghaṃ abbhānaṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ pakkhappaṭicchannaṃ…pe… so ciṇṇamānatto saṃghaṃ abbhānaṃ yācati. Saṃgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe… .
Abbhito saṃghena udāyī bhikkhu. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Sukkavissaṭṭhi samattā.