Comments
Loading Comment Form...
Loading Comment Form...
“Siddhatthassa bhagavato,
mahāpūgagaṇo ahu;
Saraṇaṃ gatā ca te buddhaṃ,
saddahanti tathāgataṃ.
Sabbe saṅgamma mantetvā,
māḷaṃ kubbanti satthuno;
Ekatthambhaṃ alabhantā,
vicinanti brahāvane.
Tehaṃ araññe disvāna,
upagamma gaṇaṃ tadā;
Añjaliṃ paggahetvāna,
paripucchiṃ gaṇaṃ ahaṃ.
Te me puṭṭhā viyākaṃsu,
sīlavanto upāsakā;
Māḷaṃ mayaṃ kattukāmā,
ekatthambho na labbhati.
Ekatthambhaṃ mamaṃ detha,
ahaṃ dassāmi satthuno;
Āharissāmahaṃ thambhaṃ,
appossukkā bhavantu te.
Te me thambhaṃ pavecchiṃsu,
pasannā tuṭṭhamānasā;
Tato paṭinivattitvā,
agamaṃsu sakaṃ gharaṃ.
Aciraṃ gate pūgagaṇe,
thambhaṃ ahāsahaṃ tadā;
Haṭṭho haṭṭhena cittena,
paṭhamaṃ ussapesahaṃ.
Tena cittappasādena,
Vimānaṃ upapajjahaṃ;
Ubbiddhaṃ bhavanaṃ mayhaṃ,
Sattabhūmaṃ samuggataṃ.
Vajjamānāsu bherīsu,
paricāremahaṃ sadā;
Pañcapaññāsakappamhi,
rājā āsiṃ yasodharo.
Tatthāpi bhavanaṃ mayhaṃ,
sattabhūmaṃ samuggataṃ;
Kūṭāgāravarūpetaṃ,
ekatthambhaṃ manoramaṃ.
Ekavīsatikappamhi,
udeno nāma khattiyo;
Tatrāpi bhavanaṃ mayhaṃ,
sattabhūmaṃ samuggataṃ.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Anubhomi sukhaṃ sabbaṃ,
ekatthambhassidaṃ phalaṃ.
Catunnavutito kappe,
yaṃ thambhamadadaṃ tadā;
Duggatiṃ nābhijānāmi,
ekatthambhassidaṃ phalaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekatthambhiko thero imā gāthāyo abhāsitthāti.
Ekatthambhikattherassāpadānaṃ dutiyaṃ.