Comments
Loading Comment Form...
Loading Comment Form...
๐ Diṭṭhigataṃ apariyāpannanti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ, sakadāgāmimaggo sakadāgāmiphalaṃ, anāgāmimaggo anāgāmiphalaṃ, arahattamaggo arahattaphalaṃ, satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe… .
× Na vattabbaṃ—
“diṭṭhigataṃ apariyāpannan”ti? Āmantā. Puthujjano “kāmesu vītarāgo”ti vattabboti? Āmantā. “Vigatadiṭṭhiyo”ti vattabboti? Na hevaṃ vattabbe. Tena hi diṭṭhigataṃ apariyāpannanti.
Apariyāpannakathā niṭṭhitā.
Cuddasamo vaggo.
Tassuddānaṃ
Akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūlaṃ, saḷāyatanaṃ chaviññāṇakāyā, ariyarūpaṃ mahābhūtānaṃ upādāya, sveva anusayo taṃ pariyuṭṭhānaṃ, pariyuṭṭhānaṃ cittavippayuttaṃ, yathādhātu taññeva anuseti, diṭṭhigataṃ abyākataṃ, diṭṭhigataṃ apariyāpannanti.