Comments
Loading Comment Form...
Loading Comment Form...
» Yo yato kāmarāgānusayena sānusayo so tato paṭighānusayena sānusayoti? No.
« Yo vā pana yato paṭighānusayena sānusayo so tato kāmarāgānusayena sānusayoti? No.
» Yo yato kāmarāgānusayena sānusayo so tato mānānusayena sānusayoti? Āmantā.
« Yo vā pana yato mānānusayena sānusayo so tato kāmarāgānusayena sānusayoti?
Anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato mānānusayena sānusayo, no ca so tato kāmarāgānusayena sānusayo. Tayo puggalā rūpadhātuyā arūpadhātuyā te tato mānānusayena sānusayā, no ca te tato kāmarāgānusayena sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato mānānusayena ca sānusayā kāmarāgānusayena ca sānusayā.
» Yo yato kāmarāgānusayena sānusayo so tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti?
Dve puggalā kāmadhātuyā dvīsu vedanāsu te tato kāmarāgānusayena sānusayā, no ca te tato vicikicchānusayena sānusayā. Puthujjano kāmadhātuyā dvīsu vedanāsu so tato kāmarāgānusayena ca sānusayo vicikicchānusayena ca sānusayo.
« Yo vā pana yato vicikicchānusayena sānusayo so tato kāmarāgānusayena sānusayoti?
Puthujjano dukkhāya vedanāya rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena sānusayo, no ca so tato kāmarāgānusayena sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayena ca sānusayo kāmarāgānusayena ca sānusayo.
» Yo yato kāmarāgānusayena sānusayo so tato bhavarāgānusayena sānusayoti? No.
« Yo vā pana yato bhavarāgānusayena sānusayo so tato kāmarāgānusayena sānusayoti? No.
» Yo yato kāmarāgānusayena sānusayo so tato avijjānusayena sānusayoti? Āmantā.
« Yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena sānusayoti?
Anāgāmī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena sānusayo, no ca so tato kāmarāgānusayena sānusayo. Tayo puggalā dukkhāya vedanāya rūpadhātuyā arūpadhātuyā te tato avijjānusayena sānusayā, no ca te tato kāmarāgānusayena sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato avijjānusayena ca sānusayā kāmarāgānusayena ca sānusayā.
» Yo yato paṭighānusayena sānusayo so tato mānānusayena sānusayoti? No.
« Yo vā pana yato mānānusayena sānusayo so tato paṭighānusayena sānusayoti? No.
» Yo yato paṭighānusayena sānusayo so tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti?
Dve puggalā dukkhāya vedanāya te tato paṭighānusayena sānusayā, no ca te tato vicikicchānusayena sānusayā. Puthujjano dukkhāya vedanāya so tato paṭighānusayena ca sānusayo vicikicchānusayena ca sānusayo.
« Yo vā pana yato vicikicchānusayena sānusayo so tato paṭighānusayena sānusayoti?
Puthujjano kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena sānusayo, no ca so tato paṭighānusayena sānusayo. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayena ca sānusayo paṭighānusayena ca sānusayo.
» Yo yato paṭighānusayena sānusayo so tato bhavarāgānusayena sānusayoti? No.
« Yo vā pana yato bhavarāgānusayena sānusayo so tato paṭighānusayena sānusayoti? No.
» Yo yato paṭighānusayena sānusayo so tato avijjānusayena sānusayoti? Āmantā.
« Yo vā pana yato avijjānusayena sānusayo so tato paṭighānusayena sānusayoti?
Anāgāmī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena sānusayo, no ca so tato paṭighānusayena sānusayo. Tayo puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato avijjānusayena sānusayā, no ca te tato paṭighānusayena sānusayā. Teva puggalā dukkhāya vedanāya te tato avijjānusayena ca sānusayā paṭighānusayena ca sānusayā.
» Yo yato mānānusayena sānusayo so tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti?
Tayo puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato mānānusayena sānusayā, no ca te tato vicikicchānusayena sānusayā. Puthujjano kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato mānānusayena ca sānusayo vicikicchānusayena ca sānusayo.
« Yo vā pana yato vicikicchānusayena sānusayo so tato mānānusayena sānusayoti?
Puthujjano dukkhāya vedanāya so tato vicikicchānusayena sānusayo, no ca so tato mānānusayena sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena ca sānusayo mānānusayena ca sānusayo.
» Yo yato mānānusayena sānusayo so tato bhavarāgānusayena sānusayoti?
Cattāro puggalā kāmadhātuyā dvīsu vedanāsu te tato mānānusayena sānusayā, no ca te tato bhavarāgānusayena sānusayā. Teva puggalā rūpadhātuyā arūpadhātuyā te tato mānānusayena ca sānusayā bhavarāgānusayena ca sānusayā.
« Yo vā pana yato bhavarāgānusayena sānusayo so tato mānānusayena sānusayoti? Āmantā.
» Yo yato mānānusayena sānusayo so tato avijjānusayena sānusayoti? Āmantā.
« Yo vā pana yato avijjānusayena sānusayo so tato mānānusayena sānusayoti?
Cattāro puggalā dukkhāya vedanāya te tato avijjānusayena sānusayā, no ca te tato mānānusayena sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca sānusayā mānānusayena ca sānusayā.
» Yo yato diṭṭhānusayena sānusayo so tato vicikicchānusayena sānusayoti? Āmantā.
« Yo vā pana yato vicikicchānusayena sānusayo so tato diṭṭhānusayena sānusayoti? Āmantā…pe… .
» Yo yato vicikicchānusayena sānusayo so tato bhavarāgānusayena sānusayoti?
Puthujjano kāmadhātuyā tīsu vedanāsu so tato vicikicchānusayena sānusayo, no ca so tato bhavarāgānusayena sānusayo. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena ca sānusayo bhavarāgānusayena ca sānusayo.
« Yo vā pana yato bhavarāgānusayena sānusayo so tato vicikicchānusayena sānusayoti?
Tayo puggalā rūpadhātuyā arūpadhātuyā te tato bhavarāgānusayena sānusayā, no ca te tato vicikicchānusayena sānusayā. Puthujjano rūpadhātuyā arūpadhātuyā so tato bhavarāgānusayena ca sānusayo vicikicchānusayena ca sānusayo.
» Yo yato vicikicchānusayena sānusayo so tato avijjānusayena sānusayoti? Āmantā.
« Yo vā pana yato avijjānusayena sānusayo so tato vicikicchānusayena sānusayoti?
Tayo puggalā kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato avijjānusayena sānusayā, no ca te tato vicikicchānusayena sānusayā. Puthujjano kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca sānusayo vicikicchānusayena ca sānusayo.
» Yo yato bhavarāgānusayena sānusayo so tato avijjānusayena sānusayoti? Āmantā.
« Yo vā pana yato avijjānusayena sānusayo so tato bhavarāgānusayena sānusayoti?
Cattāro puggalā kāmadhātuyā tīsu vedanāsu te tato avijjānusayena sānusayā, no ca te tato bhavarāgānusayena sānusayā. Teva puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca sānusayā bhavarāgānusayena ca sānusayā. (Ekamūlakaṃ.)
» Yo yato kāmarāgānusayena ca paṭighānusayena ca sānusayo so tato mānānusayena sānusayoti? Natthi.
« Yo vā pana yato mānānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti?
Anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato mānānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Tayo puggalā rūpadhātuyā arūpadhātuyā te tato mānānusayena sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato mānānusayena ca kāmarāgānusayena ca sānusayā, no ca te tato paṭighānusayena sānusayā.
» Yo yato kāmarāgānusayena ca paṭighānusayena ca sānusayo so tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti? Natthi.
« Yo vā pana yato vicikicchānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti?
Puthujjano rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayena ca kāmarāgānusayena ca sānusayo, no ca so tato paṭighānusayena sānusayo. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayena ca paṭighānusayena ca sānusayo, no ca so tato kāmarāgānusayena sānusayo.
» Yo yato kāmarāgānusayena ca paṭighānusayena ca sānusayo so tato bhavarāgānusayena sānusayoti? Natthi.
« Yo vā pana yato bhavarāgānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti? No.
» Yo yato kāmarāgānusayena ca paṭighānusayena ca sānusayo so tato avijjānusayena sānusayoti? Natthi.
« Yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti?
Anāgāmī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Tayo puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato avijjānusayena ca kāmarāgānusayena ca sānusayā, no ca te tato paṭighānusayena sānusayā. Teva puggalā dukkhāya vedanāya te tato avijjānusayena ca paṭighānusayena ca sānusayā, no ca te tato kāmarāgānusayena sānusayā. (Dukamūlakaṃ.)
» Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo so tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti? Natthi.
« Yo vā pana yato vicikicchānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayoti?
Puthujjano rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena ca mānānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayena ca kāmarāgānusayena ca mānānusayena ca sānusayo, no ca so tato paṭighānusayena sānusayo. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayena ca paṭighānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca mānānusayena ca sānusayo.
» Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo so tato bhavarāgānusayena sānusayoti? Natthi.
« Yo vā pana yato bhavarāgānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayoti?
Mānānusayena sānusayo.
» Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo so tato avijjānusayena sānusayoti? Natthi.
« Yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayoti?
Anāgāmī dukkhāya vedanāya so tato avijjānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca mānānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Tayo puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca mānānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca sānusayā, no ca te tato paṭighānusayena sānusayā. Teva puggalā dukkhāya vedanāya te tato avijjānusayena ca paṭighānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca mānānusayena ca sānusayā. (Tikamūlakaṃ.)
» Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo so tato vicikicchānusayena sānusayoti? Natthi.
« Yo vā pana yato vicikicchānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayoti?
Puthujjano rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo, no ca so tato paṭighānusayena sānusayo. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayena ca paṭighānusayena ca diṭṭhānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca mānānusayena ca sānusayo…pe… . (Catukkamūlakaṃ.)
» Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo so tato bhavarāgānusayena sānusayoti? Natthi.
« Yo vā pana yato bhavarāgānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayoti?
Tayo puggalā rūpadhātuyā arūpadhātuyā te tato bhavarāgānusayena ca mānānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā. Puthujjano rūpadhātuyā arūpadhātuyā so tato bhavarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo.
» Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo so tato avijjānusayena sānusayoti? Natthi.
« Yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayoti?
Anāgāmī dukkhāya vedanāya so tato avijjānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca mānānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo. Dve puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca mānānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca sānusayā, no ca te tato paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā. Teva puggalā dukkhāya vedanāya te tato avijjānusayena ca paṭighānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā. Puthujjano rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato paṭighānusayena sānusayo. Sveva puggalo dukkhāya vedanāya so tato avijjānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca mānānusayena ca sānusayo. (Pañcakamūlakaṃ.)
» Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo so tato avijjānusayena sānusayoti? Natthi.
« Yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayoti?
Anāgāmī dukkhāya vedanāya so tato avijjānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayena ca mānānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo. Dve puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca sānusayā, no ca te tato paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayā. Teva puggalā dukkhāya vedanāya te tato avijjānusayena ca paṭighānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayā. Puthujjano rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato paṭighānusayena ca bhavarāgānusayena ca sānusayo. Sveva puggalo dukkhāya vedanāya so tato avijjānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayo. (Chakkamūlakaṃ.)
Sānusayavāre anulomaṃ.