2.8.7 Gūthapāṇajātaka

“Sūro sūrena saṅgamma,
vikkantena pahārinā;
Ehi nāga nivattassu,
kiṃ nu bhīto palāyasi;
Passantu aṅgamagadhā,
mama tuyhañca vikkamaṃ”.

“Na taṃ pādā vadhissāmi,
na dantehi na soṇḍiyā;
Mīḷhena taṃ vadhissāmi,
pūti haññatu pūtinā”ti.


Gūthapāṇajātakaṃ sattamaṃ.

18
0

Comments