Comments
Loading Comment Form...
Loading Comment Form...
Bhūtagāmaṃ pātento dve āpattiyo āpajjati. Pāteti, payoge dukkaṭaṃ; pahāre pahāre āpatti pācittiyassa.
Aññenaññaṃ paṭicaranto dve āpattiyo āpajjati. Anāropite aññavādake aññenaññaṃ paṭicarati, āpatti dukkaṭassa; āropite aññavādake aññenaññaṃ paṭicarati, āpatti pācittiyassa.
Bhikkhuṃ ujjhāpento dve āpattiyo āpajjati. Ujjhāpeti, payoge dukkaṭaṃ; ujjhāpite āpatti pācittiyassa.
Saṃghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ leḍḍupātaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.
Saṃghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.
Saṃghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappento dve āpattiyo āpajjati. Nipajjati, payoge dukkaṭaṃ; nipanne āpatti pācittiyassa.
Bhikkhuṃ kupito anattamano saṃghikā vihārā nikkaḍḍhento dve āpattiyo āpajjati. Nikkaḍḍhati, payoge dukkaṭaṃ; nikkaḍḍhite āpatti pācittiyassa.
Saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdanto dve āpattiyo āpajjati. Abhinisīdati, payoge dukkaṭaṃ; abhinisinne āpatti pācittiyassa.
Dvattipariyāye adhiṭṭhahitvā tatuttari adhiṭṭhahanto dve āpattiyo āpajjati. Adhiṭṭheti, payoge dukkaṭaṃ; adhiṭṭhite āpatti pācittiyassa.
Jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcanto dve āpattiyo āpajjati. Siñcati, payoge dukkaṭaṃ; siñcite āpatti pācittiyassa.
Bhūtagāmavaggo dutiyo.