Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena upasampannā dissanti kuṭṭhikāpi gaṇḍikāpi kilāsikāpi sosikāpi apamārikāpi. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, upasampādentena terasa antarāyike dhamme pucchituṃ. Evañca pana, bhikkhave, pucchitabbo— ‘santi te evarūpā ābādhā— kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro? Manussosi? Purisosi? Bhujissosi? Aṇaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpitūhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kiṃnāmosi? Konāmo te upajjhāyo’”ti?
Tena kho pana samayena bhikkhū ananusiṭṭhe upasampadāpekkhe antarāyike dhamme pucchanti. Upasampadāpekkhā vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, paṭhamaṃ anusāsitvā pacchā antarāyike dhamme pucchitun”ti.
Tattheva saṃghamajjhe anusāsanti. Upasampadāpekkhā tatheva vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekamantaṃ anusāsitvā saṃghamajjhe antarāyike dhamme pucchituṃ. Evañca pana, bhikkhave, anusāsitabbo—
Paṭhamaṃ upajjhaṃ gāhāpetabbo. Upajjhaṃ gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ— ‘ayaṃ te patto, ayaṃ saṅghāṭi, ayaṃ uttarāsaṅgo, ayaṃ antaravāsako. Gaccha, amumhi okāse tiṭṭhāhī’”ti.
Bālā abyattā anusāsanti. Duranusiṭṭhā upasampadāpekkhā vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bālena abyattena anusāsitabbo. Yo anusāseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena anusāsitun”ti.
Asammatā anusāsanti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, asammatena anusāsitabbo. Yo anusāseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sammatena anusāsituṃ. Evañca pana, bhikkhave, sammannitabbo— attanā vā attānaṃ sammannitabbaṃ, parena vā paro sammannitabbo.
Kathañca attanāva attānaṃ sammannitabbaṃ? Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo— ‘suṇātu me, bhante, saṃgho. Itthannāmo itthannāmassa āyasmato upasampadāpekkho. Yadi saṃghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyyan’ti. Evaṃ attanāva attānaṃ sammannitabbaṃ.
Kathañca pana parena paro sammannitabbo? Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo— ‘suṇātu me, bhante, saṃgho. Itthannāmo itthannāmassa āyasmato upasampadāpekkho. Yadi saṃghassa pattakallaṃ, itthannāmo itthannāmaṃ anusāseyyā’ti. Evaṃ parena paro sammannitabbo.
Tena sammatena bhikkhunā upasampadāpekkho upasaṅkamitvā evamassa vacanīyo— ‘suṇasi, itthannāma, ayaṃ te saccakālo bhūtakālo. Yaṃ jātaṃ taṃ saṃghamajjhe pucchante santaṃ atthīti vattabbaṃ, asantaṃ natthīti vattabbaṃ. Mā kho vitthāyi, mā kho maṅku ahosi. Evaṃ taṃ pucchissanti— santi te evarūpā ābādhā— kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro? Manussosi? Purisosi? Bhujissosi? Aṇaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpitūhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kiṃnāmosi? Konāmo te upajjhāyo’”ti?
Ekato āgacchanti. “Na, bhikkhave, ekato āgantabbaṃ. Anusāsakena paṭhamataraṃ āgantvā saṃgho ñāpetabbo— ‘suṇātu me, bhante, saṃgho. Itthannāmo itthannāmassa āyasmato upasampadāpekkho. Anusiṭṭho so mayā. Yadi saṃghassa pattakallaṃ, itthannāmo āgaccheyyā’ti. ‘Āgacchāhī’ti vattabbo.
Ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbo— ‘saṃghaṃ, bhante, upasampadaṃ yācāmi. Ullumpatu maṃ, bhante, saṃgho anukampaṃ upādāya. Dutiyampi, bhante, saṃghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, bhante, saṃgho anukampaṃ upādāya. Tatiyampi, bhante, saṃghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, bhante, saṃgho anukampaṃ upādāyā’ti. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Yadi saṃghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyyanti? Suṇasi, itthannāma, ayaṃ te saccakālo bhūtakālo. Yaṃ jātaṃ taṃ pucchāmi. Santaṃ atthīti vattabbaṃ, asantaṃ natthīti vattabbaṃ. Santi te evarūpā ābādhā— kuṭṭhaṃ gaṇḍo kilāso soso apamāro? Manussosi? Purisosi? Bhujissosi? Aṇaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpitūhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kiṃnāmosi? Konāmo te upajjhāyo’ti? Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho, parisuddho antarāyikehi dhammehi, paripuṇṇassa pattacīvaraṃ. Itthannāmo saṃghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho, parisuddho antarāyikehi dhammehi, paripuṇṇassa pattacīvaraṃ. Itthannāmo saṃghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Saṃgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi— suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho, parisuddho antarāyikehi dhammehi, paripuṇṇassa pattacīvaraṃ. Itthannāmo saṃghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Saṃgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaṃ vadāmi— suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho, parisuddho antarāyikehi dhammehi, paripuṇṇassa pattacīvaraṃ. Itthannāmo saṃghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Saṃgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Upasampanno saṃghena itthannāmo itthannāmena upajjhāyena. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Upasampadākammaṃ niṭṭhitaṃ.