Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Seyyathāpi, bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti; evamevaṃ, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
Kathañca, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vosaggapariṇāmiṃ. Sammāsaṅkappaṃ…pe… sammāvācaṃ… sammākammantaṃ… sammāājīvaṃ… sammāvāyāmaṃ… sammāsatiṃ… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vosaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
Seyyathāpi, bhikkhave, ye keci bījagāmabhūtagāmā vuddhiṃ viruḷhiṃ vepullaṃ āpajjanti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya evamete bījagāmabhūtagāmā vuddhiṃ viruḷhiṃ vepullaṃ āpajjanti; evamevaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ viruḷhiṃ vepullaṃ pāpuṇāti dhammesu.
Kathañca, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ viruḷhiṃ vepullaṃ pāpuṇāti dhammesu? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vosaggapariṇāmiṃ. Sammāsaṅkappaṃ bhāveti…pe… sammāvācaṃ bhāveti… sammākammantaṃ bhāveti… sammāājīvaṃ bhāveti… sammāvāyāmaṃ bhāveti… sammāsatiṃ bhāveti… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vosaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ viruḷhiṃ vepullaṃ pāpuṇāti dhammesū”ti.