Comments
Loading Comment Form...
Loading Comment Form...
Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa atthipaccayena paccayo— dassanena pahātabbo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… .
Dassanena pahātabbo dhammo nevadassanena nabhāvanāya pahātabbassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— dassanena pahātabbā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— dassanena pahātabbā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
Dassanena pahātabbo dhammo dassanena pahātabbassa ca nevadassanena nabhāvanāya pahātabbassa ca dhammassa atthipaccayena paccayo— dassanena pahātabbo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… dve khandhā…pe… .
Bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa… tīṇi. (Dassanena sadisaṃ kātabbaṃ.)
Nevadassanena nabhāvanāya pahātabbo dhammo nevadassanena nabhāvanāya pahātabbassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— nevadassanena nabhāvanāya pahātabbo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa…pe… vatthu khandhānaṃ atthipaccayena paccayo; ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… . Purejātaṃ— cakkhuṃ aniccato dukkhato anattato vipassati, sotaṃ…pe… kāyaṃ… rūpe…pe… phoṭṭhabbe… vatthuṃ aniccato dukkhato anattato vipassati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nevadassanena nabhāvanāya pahātabbānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— nevadassanena nabhāvanāya pahātabbā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro— imassa kāyassa…pe… . Rūpajīvitindriyaṃ— kaṭattārūpānaṃ atthipaccayena paccayo.
Nevadassanena nabhāvanāya pahātabbo dhammo dassanena pahātabbassa dhammassa atthipaccayena paccayo— purejātaṃ cakkhuṃ assādeti abhinandati; taṃ ārabbha dassanena pahātabbo rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabbaṃ domanassaṃ uppajjati, sotaṃ…pe… vatthuṃ assādeti…pe… vatthu dassanena pahātabbānaṃ khandhānaṃ atthipaccayena paccayo.
Nevadassanena nabhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa atthipaccayena paccayo— purejātaṃ cakkhuṃ assādeti abhinandati; taṃ ārabbha bhāvanāya pahātabbo rāgo uppajjati, uddhaccaṃ uppajjati, bhāvanāya pahātabbaṃ domanassaṃ uppajjati, sotaṃ…pe… vatthuṃ assādeti abhinandati…pe… vatthu bhāvanāya pahātabbānaṃ khandhānaṃ atthipaccayena paccayo.
Dassanena pahātabbo ca nevadassanena nabhāvanāya pahātabbo ca dhammā dassanena pahātabbassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— dassanena pahātabbo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca vatthu ca…pe… .
Dassanena pahātabbo ca nevadassanena nabhāvanāya pahātabbo ca dhammā nevadassanena nabhāvanāya pahātabbassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— dassanena pahātabbā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— dassanena pahātabbā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— dassanena pahātabbā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Bhāvanāya pahātabbo ca nevadassanena nabhāvanāya pahātabbo ca dhammā bhāvanāya pahātabbassa…pe… . (Dve pañhā kātabbā.)