Comments
Loading Comment Form...
Loading Comment Form...
“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Dvattiṃsavaralakkhaṇaṃ;
Vipinaggena gacchantaṃ,
Sālarājaṃva phullitaṃ.
Tiṇattharaṃ paññāpetvā,
buddhaseṭṭhaṃ ayācahaṃ;
‘Anukampatu maṃ buddho,
bhikkhaṃ icchāmi dātave’.
Anukampako kāruṇiko,
atthadassī mahāyaso;
Mama saṅkappamaññāya,
orūhi mama assame.
Orohitvāna sambuddho,
nisīdi paṇṇasanthare;
Bhallātakaṃ gahetvāna,
buddhaseṭṭhassadāsahaṃ.
Mama nijjhāyamānassa,
paribhuñji tadā jino;
Tattha cittaṃ pasādetvā,
abhivandiṃ tadā jinaṃ.
Aṭṭhārase kappasate,
yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bhallātadāyako thero imā gāthāyo abhāsitthāti.
Bhallātadāyakattherassāpadānaṃ catutthaṃ.