3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Ayañca te pokkharaṇī surammā,
Samā sutitthā ca mahodakā ca;
Supupphitā bhamaragaṇānukiṇṇā,
Kathaṃ tayā laddhā ayaṃ manuññā.
Idañca te ambavanaṃ surammaṃ,
Sabbotukaṃ dhārayate phalāni;
Supupphitaṃ bhamaragaṇānukiṇṇaṃ,
Kathaṃ tayā laddhamidaṃ vimānaṃ”.
“Ambapakkaṃ dakaṃ yāgu,
sītacchāyā manoramā;
Dhītāya dinnadānena,
tena me idha labbhati”.
“Sandiṭṭhikaṃ kammaṃ evaṃ passatha,
Dānassa damassa saṃyamassa vipākaṃ;
Dāsī ahaṃ ayyakulesu hutvā,
Suṇisā homi agārassa issarā”ti.
Ambavanapetavatthu dvādasamaṃ.