Comments
Loading Comment Form...
Loading Comment Form...
“Nagare haṃsavatiyā,
ahosiṃ brāhmaṇo tadā;
Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū.
Purakkhato sasissehi,
jātimā ca susikkhito;
Toyābhisecanatthāya,
nagarā nikkhamiṃ tadā.
Padumuttaro nāma jino,
sabbadhammāna pāragū;
Khīṇāsavasahassehi,
pāvisī nagaraṃ jino.
Sucārurūpaṃ disvāna,
āneñjakāritaṃ viya;
Parivutaṃ arahantehi,
disvā cittaṃ pasādayiṃ.
Sirasmiṃ añjaliṃ katvā,
namassitvāna subbataṃ;
Pasannacitto sumano,
uttarīyamadāsahaṃ.
Ubho hatthehi paggayha,
sāṭakaṃ ukkhipiṃ ahaṃ;
Yāvatā buddhaparisā,
tāva chādesi sāṭako.
Piṇḍacāraṃ carantassa,
mahābhikkhugaṇādino;
Chadaṃ karonto aṭṭhāsi,
hāsayanto mamaṃ tadā.
Gharato nikkhamantassa,
sayambhū aggapuggalo;
Vīthiyaṃva ṭhito satthā,
akā me anumodanaṃ.
Pasannacitto sumano,
yo me adāsi sāṭakaṃ;
Tamahaṃ kittayissāmi,
suṇotha mama bhāsato.
‘Tiṃsakappasahassāni,
devaloke ramissati;
Paññāsakkhattuṃ devindo,
devarajjaṃ karissati.
Devaloke vasantassa,
puññakammasamaṅgino;
Samantā yojanasataṃ,
dussacchannaṃ bhavissati.
Chattiṃsakkhattuṃ rājā ca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Bhave saṃsaramānassa,
puññakammasamaṅgino;
Manasā patthitaṃ sabbaṃ,
nibbattissati tāvade.
Koseyyakambaliyāni,
khomakappāsikāni ca;
Mahagghāni ca dussāni,
paṭilacchatiyaṃ naro.
Manasā patthitaṃ sabbaṃ,
paṭilacchatiyaṃ naro;
Ekadussassa vipākaṃ,
anubhossati sabbadā.
So pacchā pabbajitvāna,
sukkamūlena codito;
Gotamassa bhagavato,
dhammaṃ sacchikarissati’.
Aho me sukataṃ kammaṃ,
sabbaññussa mahesino;
Ekāhaṃ sāṭakaṃ datvā,
pattomhi amataṃ padaṃ.
Maṇḍape rukkhamūle vā,
vasato suññake ghare;
Dhāreti dussachadanaṃ,
samantā byāmato mama.
Aviññattaṃ nivāsemi,
cīvaraṃ paccayañcahaṃ;
Lābhī annassa pānassa,
uttareyyassidaṃ phalaṃ.
Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
vatthadānassidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā uttareyyadāyako thero imā gāthāyo abhāsitthāti.
Uttareyyadāyakattherassāpadānaṃ aṭṭhamaṃ.