Comments
Loading Comment Form...
Loading Comment Form...
“Bhavā sabbe parikkhīṇā,
bhavā santi vimocitā;
Sabbāsavā ca no natthi,
ārocema mahāmune.
Purimaṃ kusalaṃ kammaṃ,
yaṃ kiñci sādhupatthitaṃ;
Paribhogamayaṃ dinnaṃ,
tuyhatthāya mahāmune.
Buddhapaccekabuddhānaṃ,
sāvakānañca patthitaṃ;
Paribhogamayaṃ dinnaṃ,
tuyhatthāya mahāmune.
Uccanīcamayaṃ kammaṃ,
bhikkhūnaṃ sādhupatthitaṃ;
Uccākulaparikammaṃ,
katametaṃ mahāmune.
Teneva sukkamūlena,
coditā kammasampadā;
Mānusikamatikkantā,
jāyiṃsu khattiye kule.
Uppatte ca kate kamme,
jātiyā vāpi ekato;
Pacchime ekato jātā,
khattiyā kulasambhavā.
Rūpavatī bhogavatī,
lābhasakkārapūjitā;
Antepure mahāvīra,
devānaṃ viya nandane.
Nibbinditvā agāramhā,
pabbajimhanagāriyaṃ;
Katipāhaṃ upādāya,
sabbā pattāmha nibbutiṃ.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Upanenti bahū amhe,
sadā sakkatapūjitā.
Kilesā jhāpitā amhaṃ,
bhavā sabbe samūhatā;
Nāgīva bandhanaṃ chetvā,
viharāma anāsavā.
Svāgataṃ vata no āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ yasavatīpamukhāni khattiyakaññābhikkhuniyo aṭṭhārasasahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
Yasavatīpamukhaaṭṭhārasabhikkhunīsahassāpadānaṃ paṭhamaṃ.