Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Ito satasahassamhi,
kappe uppajji nāyako.
Tadāhaṃ haṃsavatiyaṃ,
kule aññatare ahuṃ;
Parakammakārī āsiṃ,
nipakā sīlasaṃvutā.
Padumuttarabuddhassa,
sujāto aggasāvako;
Vihārā abhinikkhamma,
piṇḍapātāya gacchati.
Ghaṭaṃ gahetvā gacchantī,
tadā udakahārikā;
Taṃ disvā adadaṃ pūpaṃ,
pasannā sehi pāṇibhi.
Paṭiggahetvā tattheva,
nisinno paribhuñji so;
Tato netvāna taṃ gehaṃ,
adāsiṃ tassa bhojanaṃ.
Tato me ayyako tuṭṭho,
akarī suṇisaṃ sakaṃ;
Sassuyā saha gantvāna,
sambuddhaṃ abhivādayiṃ.
Tadā so dhammakathikaṃ,
bhikkhuniṃ parikittayaṃ;
Ṭhapesi etadaggamhi,
taṃ sutvā muditā ahaṃ.
Nimantayitvā sugataṃ,
sasaṃghaṃ lokanāyakaṃ;
Mahādānaṃ daditvāna,
taṃ ṭhānamabhipatthayiṃ.
Tato maṃ sugato āha,
ghananinnādasussaro;
‘Mamupaṭṭhānanirate,
sasaṃghaparivesike.
Saddhammassavane yutte,
guṇavaddhitamānase;
Bhadde bhavassu muditā,
lacchase paṇidhīphalaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādā,
orasā dhammanimmitā;
Dhammadinnāti nāmena,
hessati satthu sāvikā’.
Taṃ sutvā muditā hutvā,
yāvajīvaṃ mahāmuniṃ;
Mettacittā paricariṃ,
paccayehi vināyakaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Upaṭṭhāko mahesissa,
tadā āsi narissaro;
Kāsirājā kikī nāma,
bārāṇasipuruttame.
Chaṭṭhā tassāsahaṃ dhītā,
sudhammā iti vissutā;
Dhammaṃ sutvā jinaggassa,
pabbajjaṃ samarocayiṃ.
Anujāni na no tāto,
agāreva tadā mayaṃ;
Vīsavassasahassāni,
vicarimha atanditā.
Tatiyaṃ bhāṇavāraṃ.
Komāribrahmacariyaṃ,
rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā,
muditā satta dhītaro.
Samaṇī samaṇaguttā ca,
bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca,
sattamī saṃghadāyikā.
Khemā uppalavaṇṇā ca,
paṭācārā ca kuṇḍalā;
Gotamī ca ahañceva,
visākhā hoti sattamī.
Tehi kammehi sukatehi,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Pacchime ca bhave dāni,
giribbajapuruttame;
Jātā seṭṭhikule phīte,
sabbakāmasamiddhine.
Yadā rūpaguṇūpetā,
paṭhame yobbane ṭhitā;
Tadā parakulaṃ gantvā,
vasiṃ sukhasamappitā.
Upetvā lokasaraṇaṃ,
suṇitvā dhammadesanaṃ;
Anāgāmiphalaṃ patto,
sāmiko me subuddhimā.
Tadāhaṃ anujānetvā,
pabbajiṃ anagāriyaṃ;
Na cireneva kālena,
arahattamapāpuṇiṃ.
Tadā upāsako so maṃ,
upagantvā apucchatha;
Gambhīre nipuṇe pañhe,
te sabbe byākariṃ ahaṃ.
Jino tasmiṃ guṇe tuṭṭho,
etadagge ṭhapesi maṃ;
‘Bhikkhuniṃ dhammakathikaṃ,
nāññaṃ passāmi edisiṃ.
Dhammadinnā yathā dhīrā,
evaṃ dhāretha bhikkhavo’;
Evāhaṃ paṇḍitā homi,
nāyakenānukampitā.
Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.
Yassatthāya pabbajitā,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.
Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Paracittāni jānāmi,
satthusāsanakārikā.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Khepetvā āsave sabbe,
visuddhāsiṃ sunimmalā.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti.
Dhammadinnātheriyāpadānaṃ tatiyaṃ.