Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaraṃ bhagavantaṃ,
lokajeṭṭhaṃ narāsabhaṃ;
Pabbhāramhi nisīdantaṃ,
upagacchiṃ naruttamaṃ.
Kaṇikārapupphaṃ disvā,
vaṇṭe chetvānahaṃ tadā;
Alaṅkaritvā chattamhi,
buddhassa abhiropayiṃ.
Piṇḍapātañca pādāsiṃ,
paramannaṃ subhojanaṃ;
Buddhena navame tattha,
samaṇe aṭṭha bhojayiṃ.
Anumodi mahāvīro,
sayambhū aggapuggalo;
Iminā chattadānena,
paramannapavecchanā.
Tena cittappasādena,
sampattimanubhossasi;
Chattiṃsakkhattuṃ devindo,
devarajjaṃ karissati.
Ekavīsatikkhattuñca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Sāsane dibbamānamhi,
manussattaṃ gamissati;
Tassa dhammesu dāyādo,
oraso dhammanimmito.
Upasenoti nāmena,
hessati satthu sāvako;
Samantapāsādikattā,
aggaṭṭhāne ṭhapessati.
Carimaṃ vattate mayhaṃ,
bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ,
jetvā māraṃ savāhiniṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā upaseno vaṅgantaputto thero imā gāthāyo abhāsitthāti.
Upasenavaṅgantaputtattherassāpadānaṃ sattamaṃ.
Tatiyabhāṇavāraṃ.