Comments
Loading Comment Form...
Loading Comment Form...
Asammato bhikkhuniyo ovadanto dve āpattiyo āpajjati. Ovadati, payoge dukkaṭaṃ; ovadite āpatti pācittiyassa.
Atthaṅgate sūriye bhikkhuniyo ovadanto dve āpattiyo āpajjati. Ovadati, payoge dukkaṭaṃ; ovadite āpatti pācittiyassa.
Bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadanto dve āpattiyo āpajjati. Ovadati, payoge dukkaṭaṃ; ovadite āpatti pācittiyassa.
“Āmisahetu bhikkhū bhikkhuniyo ovadantī”ti bhaṇanto dve āpattiyo āpajjati. Bhaṇati, payoge dukkaṭaṃ; bhaṇite āpatti pācittiyassa.
Aññātikāya bhikkhuniyā cīvaraṃ dento dve āpattiyo āpajjati. Deti, payoge dukkaṭaṃ; dinne āpatti pācittiyassa.
Aññātikāya bhikkhuniyā cīvaraṃ sibbento dve āpattiyo āpajjati. Sibbeti, payoge dukkaṭaṃ; ārāpathe ārāpathe āpatti pācittiyassa.
Bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne āpatti pācittiyassa.
Bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhanto dve āpattiyo āpajjati. Abhiruhati, payoge dukkaṭaṃ; abhiruḷhe āpatti pācittiyassa.
Jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappento dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.
Ovādavaggo tatiyo.