Comments
Loading Comment Form...
Loading Comment Form...
Pītisahagato dhammo pītisahagatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— pītisahagatena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā pītisahagatena cittena taṃ garuṃ katvā paccavekkhati, pītisahagatā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā pītisahagatena cittena taṃ garuṃ katvā paccavekkhati. Pītisahagate khandhe pītisahagatena cittena garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā pītisahagato rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— pītisahagatādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Pītisahagato dhammo sukhasahagatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— pītisahagatena cittena dānaṃ datvā…pe… . Sahajātādhipati— pītisahagatādhipati sampayuttakānaṃ sukhasahagatānaṃ khandhānaṃ adhipatipaccayena paccayo.
Pītisahagato dhammo upekkhāsahagatassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— pītisahagatena cittena dānaṃ datvā…pe… upekkhāsahagatena cittena. (Saṃkhittaṃ.)
Pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— pītisahagatena cittena dānaṃ datvā…pe… . Sahajātādhipati— pītisahagatādhipati sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ adhipatipaccayena paccayo.
Sukhasahagato dhammo sukhasahagatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— sukhasahagatena cittena dānaṃ datvā…pe… . Sahajātādhipati— sukhasahagatādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Sukhasahagato dhammo pītisahagatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati…pe… . Sahajātādhipati— sukhasahagatādhipati sampayuttakānaṃ pītisahagatānaṃ khandhānaṃ adhipatipaccayena paccayo.
Sukhasahagato dhammo upekkhāsahagatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati (Saṃkhittaṃ.)
Sukhasahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati…pe… . Sahajātādhipati— sukhasahagatādhipati sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ adhipatipaccayena paccayo.
Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati…pe… . Sahajātādhipati— upekkhāsahagatādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Upekkhāsahagato dhammo pītisahagatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati (Saṃkhittaṃ.)
Upekkhāsahagato dhammo sukhasahagatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati (Saṃkhittaṃ.)
Upekkhāsahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati (Saṃkhittaṃ.)
Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati…pe… . Sahajātādhipati— pītisahagatā ca sukhasahagatā ca adhipati sampayuttakānaṃ pītisahagatānaṃ khandhānaṃ adhipatipaccayena paccayo.
Pītisahagato ca sukhasahagato ca dhammā sukhasahagatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati…pe… . Sahajātādhipati— pītisahagatā ca sukhasahagatā ca adhipati sampayuttakānaṃ sukhasahagatānaṃ khandhānaṃ adhipatipaccayena paccayo.
Pītisahagato ca sukhasahagato ca dhammā upekkhāsahagatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati (Saṃkhittaṃ.)
Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa ca sukhasahagatassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati…pe… . Sahajātādhipati— pītisahagatā ca sukhasahagatā ca adhipati sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ adhipatipaccayena paccayo.