Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammesu cakkhumā;
Ito satasahassamhi,
kappe uppajji nāyako.
Sīlaṃ tassa asaṅkheyyaṃ,
samādhi vajirūpamo;
Asaṅkheyyaṃ ñāṇavaraṃ,
vimutti ca anopamā.
Manujāmaranāgānaṃ,
brahmānañca samāgame;
Samaṇabrāhmaṇākiṇṇe,
dhammaṃ desesi nāyako.
Sasāvakaṃ mahālābhiṃ,
puññavantaṃ jutindharaṃ;
Ṭhapesi etadaggamhi,
parisāsu visārado.
Tadāhaṃ khattiyo āsiṃ,
nagare haṃsasavhaye;
Sutvā jinassa taṃ vākyaṃ,
sāvakassa guṇaṃ bahuṃ.
Nimantayitvā sattāhaṃ,
bhojayitvā sasāvakaṃ;
Mahādānaṃ daditvāna,
taṃ ṭhānamabhipatthayiṃ.
Tadā maṃ vinataṃ pāde,
disvāna purisāsabho;
Sarena mahatā vīro,
idaṃ vacanamabravi.
‘Tato jinassa vacanaṃ,
sotukāmā mahājanā;
Devadānavagandhabbā,
brahmāno ca mahiddhikā’.
Samaṇabrāhmaṇā ceva,
namassiṃsu katañjalī;
‘Namo te purisājañña,
namo te purisuttama.
Khattiyena mahādānaṃ,
dinnaṃ sattāhikampi vo;
Sotukāmā phalaṃ tassa,
byākarohi mahāmune’.
Tato avoca bhagavā,
‘suṇātha mama bhāsitaṃ;
Appameyyamhi buddhamhi,
sasaṃghamhi patiṭṭhitā.
Dakkhiṇā tāya ko vattā,
appameyyaphalā hi sā;
Api ce sa mahābhogo,
ṭhānaṃ pattheti uttamaṃ.
Lābhī vipulalābhānaṃ,
yathā bhikkhu sudassano;
Tathāhampi bhaveyyanti,
lacchase taṃ anāgate.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sīvali nāma nāmena,
hessati satthu sāvako’.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsūpago ahaṃ.
Ekanavutito kappe,
vipassī lokanāyako;
Uppajji cārudassano,
sabbadhammavipassako.
Tadāhaṃ bandhumatiyaṃ,
kulassaññatarassa ca;
Dayito passito ceva,
āsiṃ kammantavāvaṭo.
Tadā aññataro pūgo,
vipassissa mahesino;
Parivesaṃ akārayi,
mahantamativissutaṃ.
Niṭṭhite ca mahādāne,
daduṃ khajjakasañhitaṃ;
Navaṃ dadhiṃ madhuñceva,
vicinaṃ neva addasuṃ.
Tadāhaṃ taṃ gahetvāna,
navaṃ dadhiṃ madhumpi ca;
Kammassāmigharaṃ gacchiṃ,
tamesantā mamaddasuṃ.
Sahassamapi datvāna,
nālabhiṃsu ca taṃ dvayaṃ;
Tatohaṃ evaṃ cintesiṃ,
‘netaṃ hessati orakaṃ.
Yathā ime janā sabbe,
sakkaronti tathāgataṃ;
Ahampi kāraṃ kassāmi,
sasaṃghe lokanāyake’.
Tadāhamevaṃ cintetvā,
dadhiṃ madhuñca ekato;
Madditvā lokanāthassa,
sasaṃghassa adāsahaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Punāhaṃ bārāṇasiyaṃ,
rājā hutvā mahāyaso;
Sattukassa tadā duṭṭho,
dvārarodhamakārayiṃ.
Tadā tapassino ruddhā,
ekāhaṃ rakkhitā ahuṃ;
Tato tassa vipākena,
pāpatiṃ nirayaṃ bhusaṃ.
Pacchime ca bhave dāni,
jātohaṃ koliye pure;
Suppavāsā ca me mātā,
mahāli licchavī pitā.
Khattiye puññakammena,
dvārarodhassa vāhasā;
Satta vassāni nivasiṃ,
mātukucchimhi dukkhito.
Sattāhaṃ dvāramūḷhohaṃ,
mahādukkhasamappito;
Mātā me chandadānena,
evaṃ āsi sudukkhitā.
Suvatthitohaṃ nikkhanto,
buddhena anukampito;
Nikkhantadivaseyeva,
pabbajiṃ anagāriyaṃ.
Upajjhā sāriputto me,
moggallāno mahiddhiko;
Kese oropayanto me,
anusāsi mahāmati.
Kesesu chijjamānesu,
arahattamapāpuṇiṃ;
Devā nāgā manussā ca,
paccaye upanenti me.
Padumuttaranāthañca,
vipassiñca vināyakaṃ;
Yaṃ pūjayiṃ pamudito,
paccayehi visesato.
Tato tesaṃ visesena,
kammānaṃ vipuluttamaṃ;
Lābhaṃ labhāmi sabbattha,
vane gāme jale thale.
Revataṃ dassanatthāya,
yadā yāti vināyako;
Tiṃsabhikkhusahassehi,
saha lokagganāyako.
Tadā devopaṇītehi,
mamatthāya mahāmati;
Paccayehi mahāvīro,
sasaṃgho lokanāyako.
Upaṭṭhito mayā buddho,
gantvā revatamaddasa;
Tato jetavanaṃ gantvā,
etadagge ṭhapesi maṃ.
‘Lābhīnaṃ sīvali aggo,
mama sissesu bhikkhavo’;
Sabbalokahito satthā,
kittayī parisāsu maṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sīvalithero imā gāthāyo abhāsitthāti.
Sīvalittherassāpadānaṃ tatiyaṃ.