3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarassa bhagavato,
Bodhiyā pādaputtame;
Vedikaṃ sukataṃ katvā,
Sakaṃ cittaṃ pasādayiṃ.
Atoḷārāni bhaṇḍāni,
katāni akatāni ca;
Antalikkhā pavassanti,
vedikāya idaṃ phalaṃ.
Ubhato byūḷhasaṅgāme,
pakkhandanto bhayānake;
Bhayabheravaṃ na passāmi,
vedikāya idaṃ phalaṃ.
Mama saṅkappamaññāya,
byamhaṃ nibbattate subhaṃ;
Sayanāni mahagghāni,
vedikāya idaṃ phalaṃ.
Satasahassito kappe,
yaṃ vedikamakārayiṃ;
Duggatiṃ nābhijānāmi,
vedikāya idaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.
Vedikārakattherassāpadānaṃ navamaṃ.