1. Dhammapadapāḷi
  2. 14 Sikkhāpadavibhaṅga
  3. 14.2 Pañhāpucchaka
  4. 14.2.2 Duka

14.2.2.3 Āsavagocchaka

E
evame2025/7/30

No āsavā, sāsavā, āsavavippayuttā, na vattabbā “āsavā ceva sāsavā cā”ti, sāsavā ceva no ca āsavā, na vattabbā “āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi. Āsavavippayuttā sāsavā.

16
0

Comments

AboutPrivacy PolicyTerms of Service
EvameEvame