Comments
Loading Comment Form...
Loading Comment Form...
๐ Nibbānadhātu kusalāti? Āmantā. Sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe—
“nibbānadhātu kusalā”ti.
๐ Alobho kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… .
๐ Nibbānadhātu kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Alobho kusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nibbānadhātu kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… .
× Na vattabbaṃ—
“nibbānadhātu kusalā”ti? Āmantā. Nanu nibbānadhātu anavajjāti? Āmantā. Hañci nibbānadhātu anavajjā, tena vata re vattabbe—
“nibbānadhātu kusalā”ti.
Kusalakathā niṭṭhitā.