Comments
Loading Comment Form...
Loading Comment Form...
“Anomadassī bhagavā,
lokajeṭṭho narāsabho;
Divāvihārā nikkhamma,
pathamāruhi cakkhumā.
Pānadhiṃ sukataṃ gayha,
addhānaṃ paṭipajjahaṃ;
Tatthaddasāsiṃ sambuddhaṃ,
pattikaṃ cārudassanaṃ.
Sakaṃ cittaṃ pasādetvā,
nīharitvāna pānadhiṃ;
Pādamūle ṭhapetvāna,
idaṃ vacanamabraviṃ.
‘Abhirūha mahāvīra,
sugatinda vināyaka;
Ito phalaṃ labhissāmi,
so me attho samijjhatu’.
Anomadassī bhagavā,
lokajeṭṭho narāsabho;
Pānadhiṃ abhirūhitvā,
idaṃ vacanamabravi.
‘Yo pānadhiṃ me adāsi,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato’.
Buddhassa giramaññāya,
sabbe devā samāgatā;
Udaggacittā sumanā,
vedajātā katañjalī.
‘Pānadhīnaṃ padānena,
sukhitoyaṃ bhavissati;
Pañcapaññāsakkhattuñca,
devarajjaṃ karissati.
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Aparimeyye ito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo.
Devaloke manusse vā,
nibbattissati puññavā;
Devayānapaṭibhāgaṃ,
yānaṃ paṭilabhissati’.
Pāsādā sivikā vayhaṃ,
hatthino samalaṅkatā;
Rathā vājaññasaṃyuttā,
sadā pātubhavanti me.
Agārā nikkhamantopi,
rathena nikkhamiṃ ahaṃ;
Kesesu chijjamānesu,
arahattamapāpuṇiṃ.
Lābhā mayhaṃ suladdhaṃ me,
vāṇijjaṃ suppayojitaṃ;
Datvāna pānadhiṃ ekaṃ,
pattomhi acalaṃ padaṃ.
Aparimeyye ito kappe,
yaṃ pānadhimadāsahaṃ;
Duggatiṃ nābhijānāmi,
pānadhissa idaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.
Pānadhidāyakattherassāpadānaṃ navamaṃ.