Comments
Loading Comment Form...
Loading Comment Form...
Cittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. Cittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca nocittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. Cittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno kusalo ca nocittasamuṭṭhāno kusalo ca dhammā uppajjanti hetupaccayā.
Nocittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā.
Cittasamuṭṭhānaṃ kusalañca nocittasamuṭṭhānaṃ kusalañca dhammaṃ paṭicca cittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca. (Saṃkhittaṃ.)
Naadhipatiyā pañca, napurejāte pañca…pe… nakamme tīṇi, navipāke pañca…pe… navippayutte pañca. (Saṃkhittaṃ, sahajātavārādi vitthāretabbo.)
Cittasamuṭṭhāno kusalo dhammo cittasamuṭṭhānassa kusalassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte pañca…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre pañca, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca…pe… avigate pañca. (Saṃkhittaṃ.)
Cittasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā… tīṇi.
Nocittasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā.
Cittasamuṭṭhānaṃ akusalañca nocittasamuṭṭhānaṃ akusalañca dhammaṃ paṭicca cittasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ.)
(Kusalattikasadisaṃ sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)
Cittasamuṭṭhānaṃ abyākataṃ dhammaṃ paṭicca cittasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi.
Nocittasamuṭṭhānaṃ abyākataṃ dhammaṃ paṭicca nocittasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi.
Cittasamuṭṭhānaṃ abyākatañca nocittasamuṭṭhānaṃ abyākatañca dhammaṃ paṭicca cittasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe nava, adhipatiyā pañca (sabbattha nava), purejāte pañca, āsevane pañca…pe… avigate nava. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe cha, naadhipatiyā nava…pe… nakamme tīṇi, navipāke cha, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte cha, navippayutte cha, nonatthiyā cha, novigate cha. (Saṃkhittaṃ.)
(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)
Cittasamuṭṭhāno abyākato dhammo cittasamuṭṭhānassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.
Cittasamuṭṭhāno abyākato dhammo cittasamuṭṭhānassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava (sabbattha nava), purejāte nava, pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava (cittasamuṭṭhānamūlaṃ nocittasamuṭṭhānassa kabaḷīkāro āhāro kātabbo. Nocittasamuṭṭhāno cittasamuṭṭhānassa kabaḷīkāro āhāro ghaṭane majjhe kabaḷīkāro āhāro), indriye nava (rūpajīvitindriyaṃ ekaṃ), jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)