Comments
Loading Comment Form...
Loading Comment Form...
Manussānaṃ kittakaṃ āyuppamāṇaṃ? Vassasataṃ, appaṃ vā bhiyyo.
Cātumahārājikānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Yāni mānusakāni paññāsa vassāni, cātumahārājikānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsa rattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni pañca vassasatāni cātumahārājikānaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti? Navuti vassasatasahassāni.
Tāvatiṃsānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Yaṃ mānusakaṃ vassasataṃ, tāvatiṃsānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsa rattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti? Tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassāni.
Yāmānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Yāni mānusakāni dve vassasatāni, yāmānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti? Cuddasañca vassakoṭiyo cattārīsañca vassasatasahassāni.
Tusitānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Yāni mānusakāni cattāri vassasatāni, tusitānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti? Sattapaññāsa vassakoṭiyo saṭṭhi ca vassasatasahassāni.
Nimmānaratīnaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Yāni mānusakāni aṭṭha vassasatāni, nimmānaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti? Dve vassakoṭisatāni tiṃsañca vassakoṭiyo cattārīsañca vassasatasahassāni.
Paranimmitavasavattīnaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Yāni mānusakāni soḷasa vassasatāni, paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti? Nava ca vassakoṭisatāni ekavīsañca vassakoṭiyo saṭṭhi ca vassasatasahassānīti.
Cha ete kāmāvacarā,
sabbakāmasamiddhino;
Sabbesaṃ ekasaṅkhāto,
āyu bhavati kittako.
Dvādasa koṭisataṃ tesaṃ,
aṭṭhavīsañca koṭiyo;
Paññāsa satasahassāni,
vassaggena pakāsitāti.
Paṭhamaṃ jhānaṃ parittaṃ bhāvetvā kattha upapajjanti? Paṭhamaṃ jhānaṃ parittaṃ bhāvetvā brahmapārisajjānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Kappassa tatiyo bhāgo.
Paṭhamaṃ jhānaṃ majjhimaṃ bhāvetvā kattha upapajjanti? Paṭhamaṃ jhānaṃ majjhimaṃ bhāvetvā brahmapurohitānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Upaḍḍhakappo.
Paṭhamaṃ jhānaṃ paṇītaṃ bhāvetvā kattha upapajjanti? Paṭhamaṃ jhānaṃ paṇītaṃ bhāvetvā mahābrahmānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Kappo.
Dutiyaṃ jhānaṃ parittaṃ bhāvetvā kattha upapajjanti? Dutiyaṃ jhānaṃ parittaṃ bhāvetvā parittābhānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Dve kappā.
Dutiyaṃ jhānaṃ majjhimaṃ bhāvetvā kattha upapajjanti? Dutiyaṃ jhānaṃ majjhimaṃ bhāvetvā appamāṇābhānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Cattāro kappā.
Dutiyaṃ jhānaṃ paṇītaṃ bhāvetvā kattha upapajjanti? Dutiyaṃ jhānaṃ paṇītaṃ bhāvetvā ābhassarānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Aṭṭha kappā.
Tatiyaṃ jhānaṃ parittaṃ bhāvetvā kattha upapajjanti? Tatiyaṃ jhānaṃ parittaṃ bhāvetvā parittasubhānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Soḷasa kappā.
Tatiyaṃ jhānaṃ majjhimaṃ bhāvetvā kattha upapajjanti? Tatiyaṃ jhānaṃ majjhimaṃ bhāvetvā appamāṇasubhānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Bāttiṃsa kappā.
Tatiyaṃ jhānaṃ paṇītaṃ bhāvetvā kattha upapajjanti? Tatiyaṃ jhānaṃ paṇītaṃ bhāvetvā subhakiṇhānaṃ devānaṃ sahabyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ? Catusaṭṭhi kappā.
Catutthaṃ jhānaṃ bhāvetvā ārammaṇanānattatā manasikāranānattatā chandanānattatā paṇidhinānattatā adhimokkhanānattatā abhinīhāranānattatā paññānānattatā appekacce asaññasattānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce vehapphalānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce avihānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce atappānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce sudassānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce sudassīnaṃ devānaṃ sahabyataṃ upapajjanti, appekacce akaniṭṭhānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce viññāṇañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce ākiñcaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjanti.
Asaññasattānañca vehapphalānañca devānaṃ kittakaṃ āyuppamāṇaṃ? Pañcakappasatāni.
Avihānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Kappasahassaṃ.
Atappānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Dve kappasahassāni.
Sudassānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Cattāri kappasahassāni.
Sudassīnaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Aṭṭha kappasahassāni.
Akaniṭṭhānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Soḷasa kappasahassāni.
Ākāsānañcāyatanūpagānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Vīsati kappasahassāni.
Viññāṇañcāyatanūpagānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Cattārīsa kappasahassāni.
Ākiñcaññāyatanūpagānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Saṭṭhi kappasahassāni.
Nevasaññānāsaññāyatanūpagānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ? Caturāsīti kappasahassānīti.
Ukkhittā puññatejena,
kāmarūpagatiṃ gatā;
Bhavaggatampi sampattā,
punāgacchanti duggatiṃ.
Tāva dīghāyukā sattā,
cavanti āyusaṅkhayā;
Natthi koci bhavo nicco,
iti vuttaṃ mahesinā.
Tasmā hi dhīrā nipakā,
nipuṇā atthacintakā;
Jarāmaraṇamokkhāya,
bhāventi maggamuttamaṃ.
Bhāvayitvā suciṃ maggaṃ,
Nibbānogadhagāminaṃ;
Sabbāsave pariññāya,
Parinibbanti anāsavāti.