Comments
Loading Comment Form...
Loading Comment Form...
“Abhibhūtaṃ panijjhanti,
Sabbe saṅgamma te mamaṃ;
Tesaṃ nijjhāyamānānaṃ,
Pariḷāho ajāyatha.
Sunando nāma nāmena,
buddhassa sāvako tadā;
Dhammadassissa munino,
āgacchi mama santikaṃ.
Ye me baddhacarā āsuṃ,
te me pupphaṃ aduṃ tadā;
Tāhaṃ pupphaṃ gahetvāna,
sāvake abhiropayiṃ.
Sohaṃ kālaṅkato tattha,
punāpi upapajjahaṃ;
Aṭṭhārase kappasate,
vinipātaṃ na gacchahaṃ.
Teraseto kappasate,
aṭṭhāsuṃ dhūmaketuno;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā tivaṇṭipupphiyo thero imā gāthāyo abhāsitthāti.
Tivaṇṭipupphiyattherassāpadānaṃ dasamaṃ.
Kuṭajapupphiyavaggo ekūnavīsatimo.
Tassuddānaṃ
Kuṭajo bandhujīvī ca,
koṭumbarikahatthiyo;
Isimuggo ca bodhi ca,
ekacintī tikaṇṇiko;
Ekacārī tivaṇṭi ca,
gāthā dvāsaṭṭhi kittitāti.