Comments
Loading Comment Form...
Loading Comment Form...
“Candabhāgānadītīre,
anusotaṃ vajāmahaṃ;
Nisinnaṃ samaṇaṃ disvā,
vippasannamanāvilaṃ.
Tattha cittaṃ pasādetvā,
evaṃ cintesahaṃ tadā;
Tārayissati tiṇṇoyaṃ,
dantoyaṃ damayissati.
Assāsissati assattho,
santo ca samayissati;
Mocayissati mutto ca,
nibbāpessati nibbuto.
Evāhaṃ cintayitvāna,
siddhatthassa mahesino;
Gahetvā timirapupphaṃ,
matthake okiriṃ ahaṃ.
Añjaliṃ paggahetvāna,
katvā ca naṃ padakkhiṇaṃ;
Vanditvā satthuno pāde,
pakkāmiṃ aparaṃ disaṃ.
Aciraṃ gatamattaṃ maṃ,
migarājā viheṭhayi;
Papātamanugacchanto,
tattheva papatiṃ ahaṃ.
Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.
Chappaññāsamhi kappamhi,
sattevāsuṃ mahāyasā;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gāthāyo abhāsitthāti.
Timirapupphiyattherassāpadānaṃ paṭhamaṃ.