Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena chabbaggiyā bhikkhū saṃghamajjhe adhammakammaṃ karonti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, adhammakammaṃ kātabbaṃ. Yo kareyya, āpatti dukkaṭassāti. Karontiyeva adhammakammaṃ. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, adhammakamme kayiramāne paṭikkositun”ti.
Tena kho pana samayena pesalā bhikkhū chabbaggiyehi bhikkhūhi adhammakamme kayiramāne paṭikkosanti. Chabbaggiyā bhikkhū labhanti āghātaṃ, labhanti appaccayaṃ, vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, diṭṭhimpi āvikātunti. Tesaṃyeva santike diṭṭhiṃ āvikaronti. Chabbaggiyā bhikkhū labhanti āghātaṃ, labhanti appaccayaṃ, vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, catūhi pañcahi paṭikkosituṃ, dvīhi tīhi diṭṭhiṃ āvikātuṃ, ekena adhiṭṭhātuṃ— ‘na metaṃ khamatī’”ti.
Tena kho pana samayena chabbaggiyā bhikkhū saṃghamajjhe pātimokkhaṃ uddisamānā sañcicca na sāventi. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, pātimokkhuddesakena sañcicca na sāvetabbaṃ. Yo na sāveyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena āyasmā udāyī saṃghassa pātimokkhuddesako hoti kākassarako. Atha kho āyasmato udāyissa etadahosi—
“bhagavatā paññattaṃ— ‘pātimokkhuddesakena sāvetabban’ti, ahañcamhi kākassarako, kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pātimokkhuddesakena vāyamituṃ— ‘kathaṃ sāveyyan’ti. Vāyamantassa anāpattī”ti.
Tena kho pana samayena devadatto sagahaṭṭhāya parisāya pātimokkhaṃ uddisati. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena chabbaggiyā bhikkhū saṃghamajjhe anajjhiṭṭhā pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, saṃghamajjhe anajjhiṭṭhena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, therādhikaṃ pātimokkhan”ti.
Aññatitthiyabhāṇavāro niṭṭhito paṭhamo.