Comments
Loading Comment Form...
Loading Comment Form...
“Migaluddo pure āsiṃ,
vipine vicaraṃ tadā;
Addasaṃ virajaṃ buddhaṃ,
sabbadhammāna pāraguṃ.
Piyālaphalamādāya,
buddhaseṭṭhassadāsahaṃ;
Puññakkhettassa vīrassa,
pasanno sehi pāṇibhi.
Ekatiṃse ito kappe,
yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.
Piyālaphaladāyakattherassāpadānaṃ dasamaṃ.
Kiṅkaṇipupphavaggo paññāsamo.
Tassuddānaṃ
Kiṅkaṇī paṃsukūlañca,
koraṇḍamatha kiṃsukaṃ;
Upaḍḍhadussī ghatado,
udakaṃ thūpakārako.
Naḷakārī ca navamo,
piyālaphaladāyako;
Satamekañca gāthānaṃ,
navakañca taduttari.
Atha vagguddānaṃ
Metteyyavaggo bhaddāli,
sakiṃsammajjakopi ca;
Ekavihārī vibhītakī,
jagatī sālapupphiyo.
Naḷāgāraṃ paṃsukūlaṃ,
kiṅkaṇipupphiyo tathā;
Asīti dve ca gāthāyo,
catuddasasatāni ca.
Metteyyavaggadasakaṃ.
Pañcamasatakaṃ samattaṃ.