Comments
Loading Comment Form...
Loading Comment Form...
Sappītikaṃ dhammaṃ paccayā sappītiko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ. Yathā savitakkaduke anulomapaccayavāraṃ, evaṃ pavattipaṭisandhi nava pañhā paripuṇṇā pīti ninnānākaraṇā.)
Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava.
Anulomaṃ.
Sappītikaṃ dhammaṃ paccayā sappītiko dhammo uppajjati nahetupaccayā… tīṇi. (Paṭiccasadisā.)
Appītikaṃ dhammaṃ paccayā appītiko dhammo uppajjati nahetupaccayā. (Pavattipaṭisandhi kātabbā paṭiccavārasadisā, yāva asaññasattā.) Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā appītikā khandhā pīti ca, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (Anulomasadisā nava pañhā, pavattiyeva paṭisandhi natthi, ekoyeva moho.)
Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.
Paccanīyaṃ.