Comments
Loading Comment Form...
Loading Comment Form...
Samudayasaccaṃ akusalaṃ. Maggasaccaṃ kusalaṃ. Nirodhasaccaṃ abyākataṃ. Dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākataṃ.
Dve saccā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Nirodhasaccaṃ na vattabbaṃ—
“sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi. Dukkhasaccaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ—
“sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.
Dve saccā vipākadhammadhammā. Nirodhasaccaṃ nevavipākanavipākadhammadhammaṃ. Dukkhasaccaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ, siyā nevavipākanavipākadhammadhammaṃ.
Samudayasaccaṃ anupādinnupādāniyaṃ. Dve saccā anupādinnaanupādāniyā. Dukkhasaccaṃ siyā upādinnupādāniyaṃ, siyā anupādinnupādāniyaṃ.
Samudayasaccaṃ saṃkiliṭṭhasaṃkilesikaṃ. Dve saccā asaṃkiliṭṭhaasaṃkilesikā. Dukkhasaccaṃ siyā saṃkiliṭṭhasaṃkilesikaṃ, siyā asaṃkiliṭṭhasaṃkilesikaṃ.
Samudayasaccaṃ savitakkasavicāraṃ. Nirodhasaccaṃ avitakkaavicāraṃ. Maggasaccaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dukkhasaccaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ, siyā na vattabbaṃ—
“savitakkasavicāran”tipi, “avitakkavicāramattan”tipi, “avitakkaavicāran”tipi.
Dve saccā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Nirodhasaccaṃ na vattabbaṃ—
“pītisahagatan”tipi, “sukhasahagatan”tipi, “upekkhāsahagatan”tipi. Dukkhasaccaṃ siyā pītisahagataṃ, siyā sukhasahagataṃ, siyā upekkhāsahagataṃ, siyā na vattabbaṃ—
“pītisahagatan”tipi, “sukhasahagatan”tipi, “upekkhāsahagatan”tipi.
Dve saccā neva dassanena na bhāvanāya pahātabbā. Samudayasaccaṃ siyā dassanena pahātabbaṃ, siyā bhāvanāya pahātabbaṃ. Dukkhasaccaṃ siyā dassanena pahātabbaṃ, siyā bhāvanāya pahātabbaṃ, siyā neva dassanena na bhāvanāya pahātabbaṃ.
Dve saccā neva dassanena na bhāvanāya pahātabbahetukā. Samudayasaccaṃ siyā dassanena pahātabbahetukaṃ, siyā bhāvanāya pahātabbahetukaṃ. Dukkhasaccaṃ siyā dassanena pahātabbahetukaṃ, siyā bhāvanāya pahātabbahetukaṃ, siyā neva dassanena na bhāvanāya pahātabbahetukaṃ.
Samudayasaccaṃ ācayagāmi. Maggasaccaṃ apacayagāmi. Nirodhasaccaṃ nevācayagāmināpacayagāmi. Dukkhasaccaṃ siyā ācayagāmi, siyā nevācayagāmināpacayagāmi.
Maggasaccaṃ sekkhaṃ. Tīṇi saccāni nevasekkhanāsekkhā.
Samudayasaccaṃ parittaṃ. Dve saccā appamāṇā. Dukkhasaccaṃ siyā parittaṃ, siyā mahaggataṃ.
Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ appamāṇārammaṇaṃ. Samudayasaccaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ na appamāṇārammaṇaṃ, siyā na vattabbaṃ—
“parittārammaṇan”tipi, “mahaggatārammaṇan”tipi. Dukkhasaccaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ, siyā appamāṇārammaṇaṃ, siyā na vattabbaṃ—
“parittārammaṇan”tipi, “mahaggatārammaṇan”tipi, “appamāṇārammaṇan”tipi.
Samudayasaccaṃ hīnaṃ. Dve saccā paṇītā. Dukkhasaccaṃ siyā hīnaṃ, siyā majjhimaṃ.
Nirodhasaccaṃ aniyataṃ. Maggasaccaṃ sammattaniyataṃ. Dve saccā siyā micchattaniyatā, siyā aniyatā.
Nirodhasaccaṃ anārammaṇaṃ. Samudayasaccaṃ na vattabbaṃ—
“maggārammaṇan”tipi, “maggahetukan”tipi, “maggādhipatī”tipi. Maggasaccaṃ na maggārammaṇaṃ maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ—
“maggādhipatī”ti. Dukkhasaccaṃ siyā maggārammaṇaṃ na maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ—
“maggārammaṇan”tipi, “maggādhipatī”tipi.
Dve saccā siyā uppannā, siyā anuppannā, na vattabbā—
“uppādino”ti. Nirodhasaccaṃ na vattabbaṃ—
“uppannan”tipi, “anuppannan”tipi, “uppādī”tipi. Dukkhasaccaṃ siyā uppannaṃ, siyā anuppannaṃ, siyā uppādi.
Tīṇi saccāni siyā atītā, siyā anāgatā, siyā paccuppannā. Nirodhasaccaṃ na vattabbaṃ—
“atītan”tipi, “anāgatan”tipi, “paccuppannan”tipi.
Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ na vattabbaṃ—
“atītārammaṇan”tipi, “anāgatārammaṇan”tipi, “paccuppannārammaṇan”tipi. Dve saccā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā—
“atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.
Nirodhasaccaṃ bahiddhā. Tīṇi saccāni siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ bahiddhārammaṇaṃ. Samudayasaccaṃ siyā ajjhattārammaṇaṃ, siyā bahiddhārammaṇaṃ, siyā ajjhattabahiddhārammaṇaṃ. Dukkhasaccaṃ siyā ajjhattārammaṇaṃ, siyā bahiddhārammaṇaṃ, siyā ajjhattabahiddhārammaṇaṃ, siyā na vattabbaṃ—
“ajjhattārammaṇan”tipi, “bahiddhārammaṇan”tipi, “ajjhattabahiddhārammaṇan”tipi.
Tīṇi saccāni anidassanaappaṭighā. Dukkhasaccaṃ siyā sanidassanasappaṭighaṃ, siyā anidassanasappaṭighaṃ, siyā anidassanaappaṭighaṃ.