Comments
Loading Comment Form...
Loading Comment Form...
Caraṃ vā yadi vā tiṭṭhaṃ,
nisinno uda vā sayaṃ;
Samiñjeti pasāreti,
_esā kāyassa iñjanā. _
Aṭṭhinahārusaṃyutto,
tacamaṃsāvalepano;
Chaviyā kāyo paṭicchanno,
_yathābhūtaṃ na dissati. _
Antapūro udarapūro,
yakanapeḷassa vatthino;
Hadayassa papphāsassa,
_vakkassa pihakassa ca. _
Siṅghāṇikāya kheḷassa,
sedassa ca medassa ca;
Lohitassa lasikāya,
_pittassa ca vasāya ca. _
Athassa navahi sotehi,
asucī savati sabbadā;
Akkhimhā akkhigūthako,
_kaṇṇamhā kaṇṇagūthako. _
Siṅghāṇikā ca nāsato,
mukhena vamatekadā;
Pittaṃ semhañca vamati,
_kāyamhā sedajallikā. _
Athassa susiraṃ sīsaṃ,
matthaluṅgassa pūritaṃ;
Subhato naṃ maññati bālo,
_avijjāya purakkhato. _
Yadā ca so mato seti,
Uddhumāto vinīlako;
Apaviddho susānasmiṃ,
_Anapekkhā honti ñātayo. _
Khādanti naṃ suvānā ca,
siṅgālā ca vakā kimī;
Kākā gijjhā ca khādanti,
_ye caññe santi pāṇino. _
Sutvāna buddhavacanaṃ,
Bhikkhu paññāṇavā idha;
So kho naṃ parijānāti,
_Yathābhūtañhi passati. _
Yathā idaṃ tathā etaṃ,
Yathā etaṃ tathā idaṃ;
Ajjhattañca bahiddhā ca,
_Kāye chandaṃ virājaye. _
Chandarāgaviratto so,
Bhikkhu paññāṇavā idha;
Ajjhagā amataṃ santiṃ,
_Nibbānaṃ padamaccutaṃ. _
Dvipādakoyaṃ asuci,
Duggandho parihīrati;
Nānākuṇapaparipūro,
_Vissavanto tato tato. _
Etādisena kāyena,
Yo maññe uṇṇametave;
Paraṃ vā avajāneyya,
_Kimaññatra adassanāti. _
Vijayasuttaṃ ekādasamaṃ.