Comments
Loading Comment Form...
Loading Comment Form...
“Tattheva maṇḍakappamhi,
dhammadassī mahāyaso;
Tamandhakāraṃ vidhamitvā,
atirocati sadevake.
Tassāpi atulatejassa,
dhammacakkappavattane;
Koṭisatasahassānaṃ,
paṭhamābhisamayo ahu.
Yadā buddho dhammadassī,
vinesi sañjayaṃ isiṃ;
Tadā navutikoṭīnaṃ,
dutiyābhisamayo ahu.
Yadā sakko upāgañchi,
sapariso vināyakaṃ;
Tadā asītikoṭīnaṃ,
tatiyābhisamayo ahu.
Tassāpi devadevassa,
sannipātā tayo ahuṃ;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.
Yadā buddho dhammadassī,
Saraṇe vassaṃ upāgami;
Tadā koṭisatasahassānaṃ,
Paṭhamo āsi samāgamo.
Punāparaṃ yadā buddho,
devato eti mānusaṃ;
Tadāpi satakoṭīnaṃ,
dutiyo āsi samāgamo.
Punāparaṃ yadā buddho,
pakāsesi dhute guṇe;
Tadā asītikoṭīnaṃ,
tatiyo āsi samāgamo.
Ahaṃ tena samayena,
sakko āsiṃ purindado;
Dibbena gandhamālena,
tūriyenābhipūjayiṃ.
Sopi maṃ buddho byākāsi,
devamajjhe nisīdiya;
‘Aṭṭhārase kappasate,
ayaṃ buddho bhavissati.
Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.
Saraṇaṃ nāma nagaraṃ,
saraṇo nāma khattiyo;
Sunandā nāma janikā,
dhammadassissa satthuno.
Aṭṭhavassasahassāni,
Agāraṃ ajjha so vasi;
Arajo virajo sudassano,
Tayo pāsādamuttamā.
Ticattārīsasahassāni,
nāriyo samalaṅkatā;
Vicikoḷi nāma nārī,
atrajo puññavaḍḍhano.
Nimitte caturo disvā,
pāsādenābhinikkhami;
Sattāhaṃ padhānacāraṃ,
acarī purisuttamo.
Brahmunā yācito santo,
dhammadassī narāsabho;
Vatti cakkaṃ mahāvīro,
migadāye naruttamo.
Padumo phussadevo ca,
ahesuṃ aggasāvakā;
Sunetto nāmupaṭṭhāko,
dhammadassissa satthuno.
Khemā ca saccanāmā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
bimbijāloti vuccati.
Subhaddo kaṭissaho ceva,
ahesuṃ aggupaṭṭhakā;
Sāḷiyā ca kaḷiyā ca,
ahesuṃ aggupaṭṭhikā.
Sopi buddho asamasamo,
asītihatthamuggato;
Atirocati tejena,
dasasahassimhi dhātuyā.
Suphullo sālarājāva,
vijjūva gagane yathā;
Majjhanhikeva sūriyo,
evaṃ so upasobhatha.
Tassāpi atulatejassa,
samakaṃ āsi jīvitaṃ;
Vassasatasahassāni,
loke aṭṭhāsi cakkhumā.
Obhāsaṃ dassayitvāna,
vimalaṃ katvāna sāsanaṃ;
Cavi candova gagane,
nibbuto so sasāvako.
Dhammadassī mahāvīro,
Sālārāmamhi nibbuto;
Tatthevassa thūpavaro,
_Tīṇiyojanamuggato”ti. _
Dhammadassissa bhagavato vaṃso pannarasamo.