Comments
Loading Comment Form...
Loading Comment Form...
“Ekanavutito kappe,
vipassī nāma nāyako;
Uppajji cārudassano,
sabbadhammavipassako.
Tadāhaṃ bandhumatiyaṃ,
jātā aññatare kule;
Dhammaṃ sutvāna munino,
pabbajiṃ anagāriyaṃ.
Bahussutā dhammadharā,
paṭibhānavatī tathā;
Vicittakathikā cāpi,
jinasāsanakārikā.
Tadā dhammakathaṃ katvā,
hitāya janataṃ bahuṃ;
Tato cutāhaṃ tusitaṃ,
upapannā yasassinī.
Ekattiṃse ito kappe,
sikhī viya sikhī jino;
Tapanto yasasā loke,
uppajji vadataṃ varo.
Tadāpi pabbajitvāna,
buddhasāsanakovidā;
Jotetvā jinavākyāni,
tatopi tidivaṃ gatā.
Ekattiṃseva kappamhi,
vessabhū nāma nāyako;
Uppajjittha mahāñāṇī,
tadāpi ca tathevahaṃ.
Pabbajitvā dhammadharā,
jotayiṃ jinasāsanaṃ;
Gantvā marupuraṃ rammaṃ,
anubhosiṃ mahāsukhaṃ.
Imamhi bhaddake kappe,
kakusandho jinuttamo;
Uppajji narasaraṇo,
tadāpi ca tathevahaṃ.
Pabbajitvā munimataṃ,
jotayitvā yathāyukaṃ;
Tato cutāhaṃ tidivaṃ,
agaṃ sabhavanaṃ yathā.
Imasmiṃyeva kappamhi,
koṇāgamananāyako;
Uppajji lokasaraṇo,
araṇo amataṅgato.
Tadāpi pabbajitvāna,
sāsane tassa tādino;
Bahussutā dhammadharā,
jotayiṃ jinasāsanaṃ.
Imasmiṃyeva kappamhi,
kassapo munimuttamo;
Uppajji lokasaraṇo,
araṇo maraṇantagū.
Tassāpi naravīrassa,
pabbajitvāna sāsane;
Pariyāpuṭasaddhammā,
paripucchā visāradā.
Susīlā lajjinī ceva,
tīsu sikkhāsu kovidā;
Bahuṃ dhammakathaṃ katvā,
yāvajīvaṃ mahāmune.
Tena kammavipākena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Pacchime ca bhave dāni,
giribbajapuruttame;
Jātā seṭṭhikule phīte,
mahāratanasañcaye.
Yadā bhikkhusahassena,
parivuto lokanāyako;
Upāgami rājagahaṃ,
sahassakkhena vaṇṇito.
Danto dantehi saha purāṇajaṭilehi,
Vippamutto vippamuttehi;
Siṅgīnikkhasavaṇṇo,
Rājagahaṃ pāvisi bhagavā.
Disvā buddhānubhāvaṃ taṃ,
sutvāva guṇasañcayaṃ;
Buddhe cittaṃ pasādetvā,
pūjayiṃ taṃ yathābalaṃ.
Aparena ca kālena,
dhammadinnāya santike;
Agārā nikkhamitvāna,
pabbajiṃ anagāriyaṃ.
Kesesu chijjamānesu,
kilese jhāpayiṃ ahaṃ;
Uggahiṃ sāsanaṃ sabbaṃ,
pabbajitvā cirenahaṃ.
Tato dhammamadesesiṃ,
mahājanasamāgame;
Dhamme desiyamānamhi,
dhammābhisamayo ahu.
Nekapāṇasahassānaṃ,
taṃ viditvātivimhito;
Abhippasanno me yakkho,
bhamitvāna giribbajaṃ.
Kiṃ me katā rājagahe manussā,
Madhuṃ pītāva acchare;
Ye sukkaṃ na upāsanti,
Desentiṃ amataṃ padaṃ.
Tañca appaṭivānīyaṃ,
asecanakamojavaṃ;
Pivanti maññe sappaññā,
valāhakamivaddhagū.
Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Cetopariyañāṇassa,
vasī homi mahāmune.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ mama mahāvīra,
uppannaṃ tava santike.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ sukkā bhikkhunī imā gāthāyo abhāsitthāti.
Sukkātheriyāpadānaṃ pañcamaṃ.
Pañcamaṃ bhāṇavāraṃ.